Skip to main content

Synonyma

akṣam
oči — Śrīmad-bhāgavatam 1.8.31, Śrīmad-bhāgavatam 3.21.45-47, Śrīmad-bhāgavatam 4.24.45-46, Śrīmad-bhāgavatam 7.8.28
osa — Śrīmad-bhāgavatam 4.26.1-3, Śrīmad-bhāgavatam 8.5.28
paprsky (kola kočáru) — Śrīmad-bhāgavatam 7.15.42
oční jamky — Śrīmad-bhāgavatam 10.6.15-17
jehož oči — Śrīmad-bhāgavatam 10.7.5
kṣataja-akṣam
oči zrudlé krví — Śrīmad-bhāgavatam 1.12.9
pratyak-akṣam
Nejvyššího Pána — Śrīmad-bhāgavatam 4.11.28
nimīlita-akṣam
zavírající oči — Śrīmad-bhāgavatam 6.11.8
sahasra-akṣam
Pána Indru, který má tisíc očí — Śrīmad-bhāgavatam 6.14.7
dhvasta-akṣam
s potemnělýma, zapadlýma očima — Śrīmad-bhāgavatam 7.2.29-31
tāmra-akṣam
s očima barvy mědi — Śrīmad-bhāgavatam 7.4.13
aravinda-akṣam
Nejvyšší Osobnost Božství s lotosovýma očima — Śrīmad-bhāgavatam 8.16.25
bhaya-sambhrānta-prekṣaṇa-akṣam
se strachem důkladně prohlížela Kṛṣṇova ústa, aby viděla, zda nesnědl něco nebezpečného — Śrīmad-bhāgavatam 10.8.33

Filter by hierarchy