Skip to main content

Sloka 12-13

VERSOS 12-13

Verš

Texto

devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ

Synonyma

Sinônimos

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — jeho (Pratīpy); bāhlīkaḥ — Bāhlīka; iti — tak; ca — také; ātma-jāḥ — synové; pitṛ-rājyam — otcův majetek, království; parityajya — odmítající; devāpiḥ — Devāpi, nejstarší; tu — vskutku; vanam — do lesa; gataḥ — odešel; abhavat — byl; śāntanuḥ — Śāntanu; rājā — král; prāk — předtím; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — oslavovaný; yam yam — kohokoliv; karābhyām — svýma rukama; spṛśati — dotkl se; jīrṇam — i když velice starého; yauvanam — mládí; eti — získal; saḥ — on.

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — dele (Pratīpa); bāhlīkaḥ — Bāhlīka; iti — assim; ca — também; ātma-jāḥ — os filhos; pitṛ­rājyam — a propriedade paterna, o reino; parityajya — rejeitando; devāpiḥ — Devāpi, o mais velho; tu — na verdade; vanam — para a floresta; gataḥ — partiu; abhavat — era; śāntanuḥ — Śāntanu; rājā — o rei; prāk — antes; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — muito célebre; yam yam — todo aquele que; karābhyām — com suas mãos; spṛśati — tocava; jīrṇam — embora muito idoso; yauvanam — juventude; eti — alcançava; saḥ — ele.

Překlad

Tradução

Syny Pratīpy byli Devāpi, Śāntanu a Bāhlīka. Devāpi opustil království svého otce a odešel do lesa, takže se králem stal Śāntanu. Tento Śāntanu, jenž byl v minulém životě známý jako Mahābhiṣa, měl schopnost vrátit každému starému člověku mládí pouhým dotekem svých rukou.

Os filhos de Pratīpa foram Devāpi, Śāntanu e Bāhlīka. Devāpi deixou o reino de seu pai e foi para a floresta, de modo que Śāntanu tornou-se o rei. Śāntanu, que em seu nascimento anterior era conhe­cido como Mahābhiṣa, tinha a habilidade de transformar em juven­tude a velhice de qualquer pessoa pelo simples fato de tocar a pessoa com suas mãos.