Skip to main content

Synonyma

prāk-agraiḥ
s vrcholky směřujícími na východ — Śrīmad-bhāgavatam 4.29.49
prāk-agreṣu
čelem k východu — Śrīmad-bhāgavatam 8.9.14-15
prāk diṣṭam
jak bylo zařízeno již dříve — Śrīmad-bhāgavatam 9.4.48
prāk-dṛṣṭam
kterou předtím shlédl — Śrīmad-bhāgavatam 10.13.63
prāk eva
dříve — Śrī caitanya-caritāmṛta Madhya 19.120
prāk iva
jako dříve — Śrī caitanya-caritāmṛta Madhya 19.1
prāk-janma
Má předchozí zjevení — Śrīmad-bhāgavatam 10.3.44
prāk-janmani
v minulém životě — Śrīmad-bhāgavatam 8.3.1
prāk-kūlān
vrchní část směřující na východ — Śrīmad-bhāgavatam 8.24.40
prāk-līnān
dříve ponořené ve zpustošení — Śrīmad-bhāgavatam 3.10.7
prāk-udak-mukhaḥ
hledící na severovýchod (īśāna) — Śrīmad-bhāgavatam 8.24.40
prāk-mukheṣu
čelem k východu — Śrīmad-bhāgavatam 8.9.16-17
prāk
předtím, než — Bg. 5.23
předtím — Śrīmad-bhāgavatam 1.4.32, Śrīmad-bhāgavatam 4.2.8, Śrīmad-bhāgavatam 6.2.42, Śrīmad-bhāgavatam 9.22.12-13, Śrīmad-bhāgavatam 10.8.14
před — Śrīmad-bhāgavatam 1.6.4, Śrīmad-bhāgavatam 4.18.32, Śrīmad-bhāgavatam 6.15.5
jako dřív — Śrīmad-bhāgavatam 2.2.1
předchozí — Śrīmad-bhāgavatam 2.7.5, Śrīmad-bhāgavatam 4.30.49
nejprve — Śrīmad-bhāgavatam 2.10.17
dříve — Śrīmad-bhāgavatam 3.1.25, Śrīmad-bhāgavatam 8.13.8, Śrīmad-bhāgavatam 8.21.21, Śrīmad-bhāgavatam 9.13.1
první — Śrīmad-bhāgavatam 3.17.18, Śrīmad-bhāgavatam 4.28.32, Śrīmad-bhāgavatam 6.18.12-13
původně — Śrīmad-bhāgavatam 4.17.24
směrem na východ — Śrīmad-bhāgavatam 4.25.47
východní — Śrīmad-bhāgavatam 4.25.48
minulé — Śrīmad-bhāgavatam 4.29.63
dřívější — Śrīmad-bhāgavatam 4.29.76-77
kdo dříve — Śrīmad-bhāgavatam 5.8.26
dříve (na konci Cākṣuṣa-manvantary) — Śrīmad-bhāgavatam 5.18.24
původ — Śrīmad-bhāgavatam 6.4.30
jako dříve — Śrīmad-bhāgavatam 9.11.29
dříve, před tímto zrozením — Śrīmad-bhāgavatam 10.1.68
od samého počátku, ještě před stvořením tohoto vesmírného projevu — Śrīmad-bhāgavatam 10.3.15-17
prāk-udīcīm
severovýchodním — Śrīmad-bhāgavatam 3.33.33, Śrīmad-bhāgavatam 6.13.14
prāk-vaṁśam
pilíře obřadního stanu — Śrīmad-bhāgavatam 4.5.14
prāk-āyatāḥ
sahající na východní straně — Śrīmad-bhāgavatam 5.16.8
sahající na východ — Śrīmad-bhāgavatam 5.16.9
prāk-āyatau
táhnoucí se od východu na západ — Śrīmad-bhāgavatam 5.16.27
prātaḥ-āśāt prāk
před snídaní — Śrīmad-bhāgavatam 6.18.52, Śrīmad-bhāgavatam 6.19.2-3
prāk-udīcyām
na severovýchodní — Śrīmad-bhāgavatam 9.8.9-10
prāk siddham
to, co existovalo před stvořením — Śrīmad-bhāgavatam 10.10.32