Skip to main content

ŚB 9.22.12-13

Devanagari

देवापि: शान्तनुस्तस्य बाह्लीक इति चात्मजा: ।
पितृराज्यं परित्यज्य देवापिस्तु वनं गत: ॥ १२ ॥
अभवच्छान्तनू राजा प्राङ्‌महाभिषसंज्ञित: ।
यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति स: ॥ १३ ॥

Text

devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ

Synonyms

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — of him (Pratīpa); bāhlīkaḥ — Bāhlīka; iti — thus; ca — also; ātma-jāḥ — the sons; pitṛ-rājyam — the father’s property, the kingdom; parityajya — rejecting; devāpiḥ — Devāpi, the eldest; tu — indeed; vanam — to the forest; gataḥ — left; abhavat — was; śāntanuḥ — Śāntanu; rājā — the king; prāk — before; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — most celebrated; yam yam — whomever; karābhyām — with his hands; spṛśati — touched; jīrṇam — although very old; yauvanam — youth; eti — attained; saḥ — he.

Translation

The sons of Pratīpa were Devāpi, Śāntanu and Bāhlīka. Devāpi left the kingdom of his father and went to the forest, and therefore Śāntanu became the king. Śāntanu, who in his previous birth was known as Mahābhiṣa, had the ability to transform anyone from old age to youth simply by touching that person with his hands.