Skip to main content

ŚB 9.22.11

Devanagari

ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च ।
ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥ ११ ॥

Text

tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ

Synonyms

tataḥ — from him (Ayutāyu); ca — and; akrodhanaḥ — a son named Akrodhana; tasmāt — from him (Akrodhana); devātithiḥ — a son named Devātithi; amuṣya — of him (Devātithi); ca — also; ṛkṣaḥ — Ṛkṣa; tasya — of him (Ṛkṣa); dilīpaḥ — a son named Dilīpa; abhūt — was born; pratīpaḥ — Pratīpa; tasya — of him (Dilīpa); ca — and; ātma-jaḥ — the son.

Translation

From Ayutāyu came a son named Akrodhana, and his son was Devātithi. The son of Devātithi was Ṛkṣa, the son of Ṛkṣa was Dilīpa, and the son of Dilīpa was Pratīpa.