Skip to main content

Sloka 28-29

Texts 28-29

Verš

Texto

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ

Synonyma

Palabra por palabra

supārśvāt — Supārśvovi; sumatiḥ — syn jménem Sumati; tasya putraḥ — jeho syn (Sumatiho); sannatimān — Sannatimān; tataḥ — jemu; kṛtī — syn jménem Kṛtī; hiraṇyanābhāt — od Pána Brahmy; yaḥ — ten, který; yogam — mystickou sílu; prāpya — když získal; jagau — učil; sma — v minulosti; ṣaṭ — šest; saṁhitāḥ — popisů; prācyasāmnām — veršů Sāma Vedy nazývaných Prācyasāma; vai — vskutku; nīpaḥ — Nīpa; hi — ovšem; udgrāyudhaḥ — Udgrāyudha; tataḥ — jemu; tasya — jeho; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — poté; suvīrasya — Suvīry; ripuñjayaḥ — syn jménem Ripuñjaya.

supārśvāt — de Supārśva; sumatiḥ — un hijo llamado Sumati; tasya putraḥ — su hijo (el hijo de Sumati); sannatimān — Sannatimān; tataḥ — de él; kṛtī — un hijo llamado Kṛtī; hiraṇyanābhāt — del Señor Brahmā; yaḥ — el que; yogam — poder místico; prāpya — obteniendo; jagau — enseñó; sma — en el pasado; ṣaṭ — seis; saṁhitāḥ — explicaciones; prācyasāmnām — de los versos prācyasāma del Sāma Veda; vai — en verdad; nīpaḥ — Nīpa; hi — en verdad; udgrāyudhaḥ — Udgrāyudha; tataḥ — de él; tasya — suyo; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — a continuación; suvīrasya — de Suvīra; ripuñjayaḥ — un hijo llamado Ripuñjaya.

Překlad

Traducción

Supārśva měl syna Sumatiho, Sumati Sannatimāna a jeho synem byl Kṛtī, jenž od Brahmy získal mystickou sílu a vyučoval šesti saṁhitām, které obsahují verše Sāma Vedy nazývané Prācyasāma. Kṛtīmu se narodil Nīpa, Nīpovi Udgrāyudha, Udgrāyudhovi Kṣemya, Kṣemyovi Suvīra a Suvīrovi Ripuñjaya.

De Supārśva nació Sumati; de Sumati, Sannatimān; y de Sannatimān, Kṛtī, que obtuvo de Brahmā poderes místicos y enseñó seissaṁhitās a partir de los versos prācyasāma del Sāma Veda. El hijo de Kṛtī fue Nīpa; el hijo de Nīpa, Udgrāyudha; el hijo de Udgrāyudha, Kṣemya; el hijo de Kṣemya, Suvīra; y el hijo de Suvīra, Ripuñjaya.