Skip to main content

Word for Word Index

ā sma abhipṛcche
yo estoy preguntando — Śrīmad-bhāgavatam 3.24.34
na abhyanandan sma
no estaban satisfechos con — Śrīmad-bhāgavatam 9.1.40
adhyāste sma
permaneció en — Śrīmad-bhāgavatam 7.4.8
agṛṇan sma
cantaron. — Śrīmad-bhāgavatam 3.13.25
mā sma bhaiḥ
no temas. — Śrīmad-bhāgavatam 6.13.6
bhavanti sma
se manifestaron — Śrīmad-bhāgavatam 3.12.47
karhi sma cit
a veces — Śrīmad-bhāgavatam 5.13.10, Śrīmad-bhāgavatam 5.14.22
dogdhi sma
satisfizo — Śrīmad-bhāgavatam 4.19.7
gṛṇanti sma
ofrecieron oraciones — Śrīmad-bhāgavatam 4.7.24
estaban hablando — Śrīmad-bhāgavatam 4.23.24
ha sma
en verdad — Śrīmad-bhāgavatam 5.6.16
sma karoti
solía realizar — Śrīmad-bhāgavatam 5.9.5
mā sma
no — Bg. 2.3
no lo permitas — Śrīmad-bhāgavatam 9.14.36
nṛtyanti sma
danzaban — Śrīmad-bhāgavatam 4.1.54-55
praśaṁsanti sma
alabaron, glorificaron — Śrīmad-bhāgavatam 4.15.7
pṛcchati sma
preguntó — Śrīmad-bhāgavatam 1.14.24
preguntando — Śrīmad-bhāgavatam 1.16.18
rakṣati sma
protege — Śrīmad-bhāgavatam 3.22.4
sma samakalpayan
produjeron. — Śrīmad-bhāgavatam 3.20.11
santatrasuḥ sma
quedaron aterrorizados — Śrīmad-bhāgavatam 10.6.15-17
siṣicuḥ sma
humedecer — Śrīmad-bhāgavatam 1.10.4
sma
en el pasado — Śrīmad-bhāgavatam 1.3.35, Śrīmad-bhāgavatam 1.5.25, Śrīmad-bhāgavatam 2.9.8
ha de ser — Śrīmad-bhāgavatam 1.7.13-14
solían — Śrīmad-bhāgavatam 1.10.27
lo habíamos hecho — Śrīmad-bhāgavatam 1.11.6
como nos hemos vuelto — Śrīmad-bhāgavatam 1.11.8
jamás — Śrīmad-bhāgavatam 1.16.26-30
ciertamente — Śrīmad-bhāgavatam 1.18.37, Śrīmad-bhāgavatam 2.6.36, CC Madhya-līlā 7.143, CC Madhya-līlā 17.36, CC Antya-līlā 16.140
como en el pasado — Śrīmad-bhāgavatam 1.19.17
claramente — Śrīmad-bhāgavatam 2.1.7
ciertamente. — Śrīmad-bhāgavatam 2.7.31, CC Madhya-līlā 8.276
por así decirlo. — Śrīmad-bhāgavatam 2.7.36
habrán — Śrīmad-bhāgavatam 2.7.38
desde antaño — Śrīmad-bhāgavatam 3.1.34
ciertamente. — Śrīmad-bhāgavatam 3.3.15, Śrīmad-bhāgavatam 4.30.38, CC Madhya-līlā 24.208
en el pasado — Śrīmad-bhāgavatam 3.5.48, Śrīmad-bhāgavatam 3.8.15, Śrīmad-bhāgavatam 4.14.7, Śrīmad-bhāgavatam 4.24.67, Śrīmad-bhāgavatam 4.31.3, Śrīmad-bhāgavatam 7.10.59, Śrīmad-bhāgavatam 9.6.26, Śrīmad-bhāgavatam 9.6.37, Śrīmad-bhāgavatam 9.10.26, Śrīmad-bhāgavatam 9.13.12, Śrīmad-bhāgavatam 9.18.37, Śrīmad-bhāgavatam 9.20.18, Śrīmad-bhāgavatam 9.21.28-29, Śrīmad-bhāgavatam 10.1.5-7, Śrīmad-bhāgavatam 10.12.18, Śrīmad-bhāgavatam 10.12.44
por decirlo así — Śrīmad-bhāgavatam 3.9.4
ciertamente — Śrīmad-bhāgavatam 3.24.7, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 5.18.4, Śrīmad-bhāgavatam 7.2.29-31, Śrīmad-bhāgavatam 7.8.46, CC Ādi-līlā 3.81, CC Ādi-līlā 6.67, CC Ādi-līlā 17.78, CC Madhya-līlā 25.38
fue — Śrīmad-bhāgavatam 4.7.14