Skip to main content

Sloka 32

Text 32

Verš

Text

yo rāto deva-yajane
devair gādhiṣu tāpasaḥ
deva-rāta iti khyātaḥ
śunaḥśephas tu bhārgavaḥ
yo rāto deva-yajane
devair gādhiṣu tāpasaḥ
deva-rāta iti khyātaḥ
śunaḥśephas tu bhārgavaḥ

Synonyma

Synonyms

yaḥ — ten, kdo (Śunaḥśepha); rātaḥ — byl ochráněný; deva-yajane — v aréně určené k uctívání polobohů; devaiḥ — právě těmito polobohy; gādhiṣu — v dynastii Gādhiho; tāpasaḥ — pokročilý v duchovním životě; deva-rātaḥ — ochráněný polobohy; iti — tak; khyātaḥ — proslulý; śunaḥśephaḥ tu — a také Śunaḥśepha; bhārgavaḥ — v dynastii Bhṛgua.

yaḥ — he who (Śunaḥśepha); rātaḥ — was protected; deva-yajane — in the arena for worshiping the demigods; devaiḥ — by the same demigods; gādhiṣu — in the dynasty of Gādhi; tāpasaḥ — advanced in executing spiritual life; deva-rātaḥ — protected by the demigods; iti — thus; khyātaḥ — celebrated; śunaḥśephaḥ tu — as well as Śunaḥśepha; bhārgavaḥ — in the dynasty of Bhṛgu.

Překlad

Translation

Třebaže se Śunaḥśepha narodil v dynastii Bhārgavů, byl vysoce pokročilý v duchovním životě, a proto jej polobozi účastnící se oběti zachránili. Následkem toho rovněž proslul jako potomek Gādhiho jménem Devarāta.

Although Śunaḥśepha was born in the Bhārgava dynasty, he was greatly advanced in spiritual life, and therefore the demigods involved in the sacrifice protected him. Consequently he was also celebrated as the descendant of Gādhi named Devarāta.