Skip to main content

Text 32

Sloka 32

Devanagari

Dévanágarí

यो रातो देवयजने देवैर्गाधिषु तापस: ।
देवरात इति ख्यात: शुन:शेफस्तु भार्गव: ॥ ३२ ॥

Text

Verš

yo rāto deva-yajane
devair gādhiṣu tāpasaḥ
deva-rāta iti khyātaḥ
śunaḥśephas tu bhārgavaḥ
yo rāto deva-yajane
devair gādhiṣu tāpasaḥ
deva-rāta iti khyātaḥ
śunaḥśephas tu bhārgavaḥ

Synonyms

Synonyma

yaḥ — he who (Śunaḥśepha); rātaḥ — was protected; deva-yajane — in the arena for worshiping the demigods; devaiḥ — by the same demigods; gādhiṣu — in the dynasty of Gādhi; tāpasaḥ — advanced in executing spiritual life; deva-rātaḥ — protected by the demigods; iti — thus; khyātaḥ — celebrated; śunaḥśephaḥ tu — as well as Śunaḥśepha; bhārgavaḥ — in the dynasty of Bhṛgu.

yaḥ — ten, kdo (Śunaḥśepha); rātaḥ — byl ochráněný; deva-yajane — v aréně určené k uctívání polobohů; devaiḥ — právě těmito polobohy; gādhiṣu — v dynastii Gādhiho; tāpasaḥ — pokročilý v duchovním životě; deva-rātaḥ — ochráněný polobohy; iti — tak; khyātaḥ — proslulý; śunaḥśephaḥ tu — a také Śunaḥśepha; bhārgavaḥ — v dynastii Bhṛgua.

Translation

Překlad

Although Śunaḥśepha was born in the Bhārgava dynasty, he was greatly advanced in spiritual life, and therefore the demigods involved in the sacrifice protected him. Consequently he was also celebrated as the descendant of Gādhi named Devarāta.

Třebaže se Śunaḥśepha narodil v dynastii Bhārgavů, byl vysoce pokročilý v duchovním životě, a proto jej polobozi účastnící se oběti zachránili. Následkem toho rovněž proslul jako potomek Gādhiho jménem Devarāta.