Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti.
śrī-śuka uvāca
tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti.

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī pravil; tathā ca — podobně (tak jako Pán Śiva uctívá Saṅkarṣaṇa v Ilāvṛta-varṣe); bhadra-śravā — Bhadraśravā; nāma — známý jako; dharma-sutaḥ — syn Dharmarāje; tat — jeho; kula-patayaḥ — vládci dynastie; puruṣāḥ — všichni obyvatelé; bhadrāśva-varṣe — v zemi zvané Bhadrāśva-varṣa; sākṣāt — přímo; bhagavataḥ — Nejvyšší Osobnosti Božství; vāsudevasya — Pána Vāsudeva; priyām tanum — velmi drahou podobu; dharma-mayīm — vládce všech náboženských zásad; hayaśīrṣa-abhidhānām — Pánovu inkarnaci jménem Hayaśīrṣa (rovněž zvanou Hayagrīva); parameṇa samādhinā — s nejvyšší formou tranzu; sannidhāpya — přibližující se; idam — toto; abhigṛṇantaḥ — recitující; upadhāvanti — uctívají.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; tathā ca — similarly (just as Lord Śiva worships Saṅkarṣaṇa in Ilāvṛta-varṣa); bhadra-śravā — Bhadraśravā; nāma — known as; dharma-sutaḥ — the son of Dharmarāja; tat — of him; kula-patayaḥ — the chiefs of the dynasty; puruṣāḥ — all the residents; bhadrāśva-varṣe — in the land known as Bhadrāśva-varṣa; sākṣāt — directly; bhagavataḥ — of the Supreme Personality of Godhead; vāsudevasya — of Lord Vāsudeva; priyām tanum — very dear form; dharma-mayīm — the director of all religious principles; hayaśīrṣa-abhidhānām — the Lord’s incarnation named Hayaśīrṣa (also called Hayagrīva); parameṇa samādhinā — with the highest form of trance; sannidhāpya — coming near; idam — this; abhigṛṇantaḥ — chanting; upadhāvanti — they worship.

Překlad

Translation

Śrī Śukadeva Gosvāmī pravil: Bhadraśravā, Dharmarājův syn, vládne území známému jako Bhadrāśva-varṣa. Tak jako Pán Śiva uctívá v Ilāvṛta-varṣe Saṅkarṣaṇa, Bhadraśravā v doprovodu svých důvěrných služebníků a všech obyvatel země uctívá úplnou expanzi Vāsudeva zvanou Hayaśīrṣa. Pán Hayaśīrṣa je velice drahý oddaným a je vládcem všech náboženských zásad. Bhadraśravā a jeho společníci, neochvějně setrvávající v nejvyšším tranzu, skládají Pánu uctivé poklony a s pečlivou výslovností recitují následující modlitby.

Śrī Śukadeva Gosvāmī said: Bhadraśravā, the son of Dharmarāja, rules the tract of land known as Bhadrāśva-varṣa. Just as Lord Śiva worships Saṅkarṣaṇa in Ilāvṛta-varṣa, Bhadraśravā, accompanied by his intimate servants and all the residents of the land, worships the plenary expansion of Vāsudeva known as Hayaśīrṣa. Lord Hayaśīrṣa is very dear to the devotees, and He is the director of all religious principles. Fixed in the topmost trance, Bhadraśravā and his associates offer their respectful obeisances to the Lord and chant the following prayers with careful pronunciation.