Skip to main content

Sloka 3

VERSO 3

Verš

Texto

yas tv etayor dhṛto daṇḍo
bhavadbhir mām anuvrataiḥ
sa evānumato ’smābhir
munayo deva-helanāt
yas tv etayor dhṛto daṇḍo
bhavadbhir mām anuvrataiḥ
sa evānumato ’smābhir
munayo deva-helanāt

Synonyma

Sinônimos

yaḥ — který; tu — ale; etayoḥ — pro Jaye a Vijaye; dhṛtaḥ — byl vyměřen; daṇḍaḥ — trest; bhavadbhiḥ — vámi; mām — Mně; anuvrataiḥ — oddanými; saḥ — to; eva — jistě; anumataḥ — je schváleno; asmābhiḥ — Mnou; munayaḥ — ó velcí mudrci; deva — proti vám; helanāt — za přestupek.

yaḥ — que; tu — mas; etayoḥ — relativa tanto a Jaya quanto a Vijaya; dhṛtaḥ — tem sido aplicada; daṇḍaḥ — punição; bhavadbhiḥ — por vós; mām — a Mim; anuvrataiḥ — devotados a; saḥ — esta; eva — certamente; anumataḥ — é aprovada; asmābhiḥ — por Mim; munayaḥ — ó grandes sábios; deva — contra vós; helanāt — por causa de uma ofensa.

Překlad

Tradução

Ó velcí mudrci, kteří jste Mi oddáni, schvaluji trest, jaký jste jim vyměřili.

Ó grandes sábios, Eu aprovo a punição que vós, que sois devotados a Mim, lhes aplicastes.