Skip to main content

Text 209

Text 209

Verš

Texto

kirāta-hūnāndhra-pulinda-pukkaśā
ābhīra-śumbhā yavanāḥ khaśādayaḥ
ye ’nye ca pāpā yad-upāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ
kirāta-hūnāndhra-pulinda-pukkaśā
ābhīra-śumbhā yavanāḥ khaśādayaḥ
ye ’nye ca pāpā yad-upāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ

Synonyma

Palabra por palabra

kirāta — domorodci zvaní Kirātové; hūna — Hūnové; āndhra — Āndhrové; pulinda — Pulindové; pukkaśāḥ — Pukkaśové; ābhīra — Ābhīrové; śumbhāḥ — Śumbhové; yavanāḥ — ti, kdo nenásledují védská přikázání a jedí hovězí maso; khaśa-ādayaḥ — Khaśové a jiní; ye — ti, kdo; anye — podobní; ca — také; pāpāḥ — hříšní lidé; yat — Nejvyšší Osobnosti Božství; upāśraya — oddaných; āśrayāḥ — když přijmou útočiště; śudhyanti — očistí se; tasmai — Jemu, Pánu Viṣṇuovi, díky kterému se očistí; prabhaviṣṇave — Pánu Viṣṇuovi, nejmocnějšímu; namaḥ — uctivé poklony.

kirāta — los aborígenes llamados kirātas; hūna — los hūnas; āndhra — āndhras; pulinda — pulindas; pukkaśāḥ — pukkaśas; ābhīra — ābhiras; śumbhāḥ — śumbhas; yavanāḥ — personas que no siguen los mandamientos védicos y que comen carne de vaca; khaśa-ādayaḥ — khaśas y otros; ye — aquellos que; anye — otras semejantes; ca — también; pāpāḥ — personas pecaminosas; yat — de la Suprema Personalidad de Dios; upāśraya — de los devotos; āśrayāḥ — refugiándose; śudhyanti — se purifican; tasmai — a Él, el Señor Viṣṇu, debido a quien se purifican; prabhaviṣṇave — al Señor Viṣṇu, el más poderoso; namaḥ — respetuosas reverencias.

Překlad

Traducción

„  ,Protože je Pán svrchovaně mocný, mohou se Kirātové, Hūnové, Āndhrové, Pulindové, Pukkaśové, Ābhīrové, Śumbhové, Yavanové, příslušníci ras Khaśů i jiní hříšní lidé očistit přijetím útočiště u oddaných Pána. S úctou se Mu klaním.̀  “

«“Las razas kirāta, hūna, āndhra, pulinda, pukkaśa, ābhīra, śumbha, yavana y khaśa, e incluso otras que son adictas a los actos pecaminosos, pueden purificarse si se refugian en los devotos del Señor, pues Él es el poder supremo. Permítaseme ofrecerle respetuosas reverencias.”