Skip to main content

Word for Word Index

apāśraya-āśrayāḥ
habiéndose refugiado en los devotos del Señor — Śrīmad-bhāgavatam 2.4.18
bhuja-āśrayāḥ
bajo la protección de — Śrīmad-bhāgavatam 1.14.32-33
mat-āśrayāḥ
acerca de Mí — Śrīmad-bhāgavatam 3.25.23
nārāyaṇa-pada-āśrayāḥ
cuya verdadera arma era el refugio de los pies de loto de Nārāyaṇa. — Śrīmad-bhāgavatam 8.10.4
rasa-āśrayāḥ
pleno de todas las melosidades trascendentales. — CC Madhya-līlā 14.158
tat-āśrayāḥ
a quienes la Suprema Personalidad de Dios brinda refugio — Śrīmad-bhāgavatam 5.19.24
āśrayāḥ
estando protegidos por. — Śrīmad-bhāgavatam 1.9.12
que involucran — Śrīmad-bhāgavatam 1.18.10
refugiándose. — Śrīmad-bhāgavatam 3.20.5
bajo el refugio. — Śrīmad-bhāgavatam 4.14.42
aquellos que se refugian en — CC Ādi-līlā 6.60
refugiándose — CC Madhya-līlā 24.179, CC Madhya-līlā 24.209