Skip to main content

Text 50

Text 50

Verš

Texto

māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ
śete sākṣāt kāraṇāmbhodhi-madhye
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye
māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ
śete sākṣāt kāraṇāmbhodhi-madhye
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye

Synonyma

Palabra por palabra

māyā-bhartā — vládce matoucí energie; aja-aṇḍa-saṅgha — mnoha vesmírů; āśraya — útočiště; aṅgaḥ — jehož tělo; śete — leží; sākṣāt — přímo; kāraṇa- ambhodhi-madhye — uprostřed Příčinného oceánu; yasya — jehož; eka-aṁśaḥ — jedna část; śrī-pumān — Nejvyšší Osoba; ādi-devaḥ — původní inkarnace puruṣi; tam — Jemu; śrī-nityānanda-rāmam — Pánu Balarāmovi v podobě Pána Nityānandy; prapadye — se odevzdávám.

māyā-bhartā—el Señor de la energía ilusoria; aja-aṇḍa-saṅgha—de los muy numerosos universos; āśraya—el refugio; aṅgaḥ—cuyo cuerpo; śete—Él yace; sākṣāt—directamente; kāraṇa-ambhodhi-madhye—en medio del océano Causal; yasya—cuya; eka-aṁśaḥ—una porción; śrī-pumān—la Persona Suprema; ādi-devaḥ—la encarnación puruṣa original; tam—a Él; śrī-nityānanda-rāmam—al Señor Balarāma en la forma de Śrī Nityānanda; prapadye—yo me entrego.

Překlad

Traducción

Skládám uctivé poklony k nohám Śrī Nityānandy Rāmy. Jeho částečné zastoupení, Kāraṇodakaśāyī Viṣṇu, leží v oceánu Kāraṇa a je původním puruṣou, vládcem matoucí energie a útočištěm všech vesmírů.

Ofrezco mis reverencias a los pies de Śrī Nityānanda Rāma, cuya representación parcial, llamada Kāraṇodakaśāyī Viṣṇu, que yace en el océano Kāraṇa, es el puruṣa original, el Señor de la energía ilusoria y el refugio de todos los universos.