Skip to main content

Synonyma

paraḥ pumān
Nejvyšší Pán, Osobnost Božství — Śrīmad-bhāgavatam 3.26.19
Nejvyšší Brahman, Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 20.274
pumān
osoba — Bg. 2.71, Śrīmad-bhāgavatam 3.15.15, Śrīmad-bhāgavatam 3.30.2, Śrīmad-bhāgavatam 3.30.5, Śrīmad-bhāgavatam 3.32.3, Śrīmad-bhāgavatam 3.33.9, Śrīmad-bhāgavatam 4.7.53, Śrīmad-bhāgavatam 4.8.53, Śrīmad-bhāgavatam 4.21.32, Śrīmad-bhāgavatam 4.21.40, Śrīmad-bhāgavatam 4.22.26, Śrīmad-bhāgavatam 4.22.28, Śrīmad-bhāgavatam 4.24.74, Śrīmad-bhāgavatam 4.31.22, Śrīmad-bhāgavatam 6.5.41, Śrīmad-bhāgavatam 6.10.8, Śrīmad-bhāgavatam 8.12.39, Śrīmad-bhāgavatam 8.19.41, Śrīmad-bhāgavatam 8.24.48, Śrīmad-bhāgavatam 10.1.4, Śrīmad-bhāgavatam 10.1.43, Śrī caitanya-caritāmṛta Ādi 5.155, Śrī caitanya-caritāmṛta Madhya 8.58, Śrī caitanya-caritāmṛta Madhya 8.72
Absolutní Osoba. — Śrīmad-bhāgavatam 1.2.32
osoba. — Śrīmad-bhāgavatam 1.5.38, Śrīmad-bhāgavatam 1.7.37, Śrīmad-bhāgavatam 3.12.19, Śrīmad-bhāgavatam 8.19.12, Śrīmad-bhāgavatam 8.21.20, Śrīmad-bhāgavatam 10.3.18
lidská bytost — Śrīmad-bhāgavatam 1.8.26, Śrīmad-bhāgavatam 6.5.13
kdokoliv — Śrīmad-bhāgavatam 1.9.16, Śrīmad-bhāgavatam 5.5.27, Śrīmad-bhāgavatam 8.19.20, Śrīmad-bhāgavatam 10.8.5
svrchovaný poživatel — Śrīmad-bhāgavatam 1.9.18
svrchovaný uživatel — Śrīmad-bhāgavatam 1.14.35-36
Osobnost Božství — Śrīmad-bhāgavatam 2.4.7, Śrīmad-bhāgavatam 10.2.41
Pán. — Śrīmad-bhāgavatam 2.5.40-41
Nejvyšší Osobnost. — Śrīmad-bhāgavatam 2.6.17
člověk — Śrīmad-bhāgavatam 3.2.18, Śrīmad-bhāgavatam 3.9.40, Śrīmad-bhāgavatam 3.25.26, Śrīmad-bhāgavatam 5.3.4-5, Śrīmad-bhāgavatam 5.4.6, Śrīmad-bhāgavatam 6.2.15, Śrīmad-bhāgavatam 7.6.9, Śrīmad-bhāgavatam 9.5.16, Śrīmad-bhāgavatam 9.18.43, Śrī caitanya-caritāmṛta Antya 2.163
živá bytost — Śrīmad-bhāgavatam 3.3.23, Śrīmad-bhāgavatam 3.26.6, Śrīmad-bhāgavatam 4.24.29, Śrīmad-bhāgavatam 4.29.5, Śrīmad-bhāgavatam 4.29.15, Śrīmad-bhāgavatam 4.29.58, Śrīmad-bhāgavatam 4.29.60, Śrīmad-bhāgavatam 4.29.62, Śrīmad-bhāgavatam 6.4.25, Śrīmad-bhāgavatam 6.14.17, Śrīmad-bhāgavatam 7.2.24, Śrīmad-bhāgavatam 7.2.43, Śrīmad-bhāgavatam 7.7.22, Śrīmad-bhāgavatam 7.7.36, Śrīmad-bhāgavatam 7.13.28
muž — Śrīmad-bhāgavatam 3.12.54, Śrīmad-bhāgavatam 3.14.19, Śrīmad-bhāgavatam 3.30.32, Śrīmad-bhāgavatam 3.31.37, Śrīmad-bhāgavatam 4.15.4, Śrīmad-bhāgavatam 4.17.26, Śrīmad-bhāgavatam 4.28.58, Śrīmad-bhāgavatam 4.29.29, Śrīmad-bhāgavatam 5.17.15, Śrīmad-bhāgavatam 6.19.25, Śrīmad-bhāgavatam 7.12.9, Śrīmad-bhāgavatam 8.3.22-24, Śrīmad-bhāgavatam 9.1.38-39
živá bytost. — Śrīmad-bhāgavatam 3.31.43, Śrīmad-bhāgavatam 9.4.15-16
Nadduše — Śrīmad-bhāgavatam 3.32.26
Nejvyšší Osoba — Śrīmad-bhāgavatam 4.3.23, Śrīmad-bhāgavatam 4.9.14, Śrīmad-bhāgavatam 5.6.14, Śrīmad-bhāgavatam 7.2.11, Śrīmad-bhāgavatam 8.18.2
osobnost — Śrīmad-bhāgavatam 4.7.42
kdo — Śrīmad-bhāgavatam 4.8.5
osobnost. — Śrīmad-bhāgavatam 4.14.28
poživatel — Śrīmad-bhāgavatam 4.23.18
chlapec — Śrīmad-bhāgavatam 5.9.1-2, Śrīmad-bhāgavatam 9.21.34
ten, kdo — Śrīmad-bhāgavatam 7.9.12
všichni lidé — Śrīmad-bhāgavatam 7.11.2
kterýkoliv člen — Śrīmad-bhāgavatam 8.19.3
muž. — Śrīmad-bhāgavatam 9.14.29
Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 4.66
śrī-pumān
Nejvyšší Osoba — Śrī caitanya-caritāmṛta Ādi 1.9, Śrī caitanya-caritāmṛta Ādi 5.50
yaḥ pumān
osoba, která — Śrī caitanya-caritāmṛta Madhya 22.50