Skip to main content

Synonyma

aja-aṇḍa-saṅgha
mnoha vesmírů — Śrī caitanya-caritāmṛta Ādi 1.9, Śrī caitanya-caritāmṛta Ādi 5.50
aja-aṇḍa
hmotné planety — Śrī caitanya-caritāmṛta Madhya 21.17
aṇḍa-kośe
uvnitř vesmírné schránky — Śrīmad-bhāgavatam 2.1.25
aṇḍa-kośasya
vesmíru — Śrīmad-bhāgavatam 2.8.16
aṇḍa-rāśayaḥ
velké seskupení vesmírů. — Śrīmad-bhāgavatam 3.11.41
aṇḍa-kośāt
z vejce — Śrīmad-bhāgavatam 3.26.53
aṇḍa-kaṭāha
– obal vesmíru (sestávající ze sedmi vrstev – země, vody, ohně atd) — Śrīmad-bhāgavatam 5.17.1
aṇḍa-ja
narozené z vejce — Śrīmad-bhāgavatam 5.18.32
aṇḍa-madhya-gataḥ
umístěné ve středu vesmíru — Śrīmad-bhāgavatam 5.20.43
aṇḍa-golayoḥ
a vesmírná koule — Śrīmad-bhāgavatam 5.20.43
hiraṇya-aṇḍa-samudbhavaḥ
jeho hmotné tělo bylo stvořeno z Hiraṇyagarbhy. — Śrīmad-bhāgavatam 5.20.44
aṇḍa-kośaḥ
vesmír, který připomíná velké vejce — Śrīmad-bhāgavatam 5.26.38
vesmír ve tvaru vejce — Śrīmad-bhāgavatam 6.16.37
aṇḍa-koṭi-koṭibhiḥ
milióny takových vesmírů — Śrīmad-bhāgavatam 6.16.37
aṇḍa-kaṭāham
obal vesmíru — Śrīmad-bhāgavatam 7.8.15
aṇḍa-kośa
celý vesmír — Śrīmad-bhāgavatam 7.14.36
aṇḍa-ja-indram
Garuḍu, krále ptáků, kteří se rodí z vajec — Śrīmad-bhāgavatam 8.10.57
jagat-aṇḍa
vesmírů — Śrī caitanya-caritāmṛta Ādi 2.14, Śrī caitanya-caritāmṛta Madhya 20.160
brahma-aṇḍa
vesmíry — Śrī caitanya-caritāmṛta Ādi 2.43
vesmírů — Śrī caitanya-caritāmṛta Ādi 2.50
brahma-aṇḍa-gaṇera
množství vesmírů — Śrī caitanya-caritāmṛta Ādi 2.105
aṇḍa
vesmírů — Śrī caitanya-caritāmṛta Ādi 5.67
vesmíry — Śrī caitanya-caritāmṛta Ādi 5.72
vesmír — Śrī caitanya-caritāmṛta Madhya 15.177
jagat-aṇḍa-nāthāḥ
vládci vesmírů (Brahmové) — Śrī caitanya-caritāmṛta Ādi 5.71, Śrī caitanya-caritāmṛta Madhya 20.281, Śrī caitanya-caritāmṛta Madhya 21.41
aṇḍa-ghaṭa
vesmír, který připomíná nádobu — Śrī caitanya-caritāmṛta Ādi 5.72
aṇḍa-saṁsthitam
existující uvnitř vesmíru — Śrī caitanya-caritāmṛta Ādi 5.77
nacházející se ve vesmíru — Śrī caitanya-caritāmṛta Madhya 20.251
jagat-aṇḍa-vidhāna-kartā
stane se vládcem vesmíru — Śrī caitanya-caritāmṛta Madhya 20.304
aṇḍa-nicayāḥ
shluky vesmírů — Śrī caitanya-caritāmṛta Madhya 21.15
aṇḍa bhedi'
pronikající obaly vesmíru — Śrī caitanya-caritāmṛta Madhya 21.141
aṇḍa-kaṭāha-bhittim
silné pokryvy vesmíru — Śrī caitanya-caritāmṛta Antya 1.164