Skip to main content

Word for Word Index

tulya-aiśvarya
iguales en opulencia — Śrīmad-bhāgavatam 8.15.10-11
tulya-artha
resultados iguales — CC Madhya-līlā 19.216
kṛṣṇa-tulya bhāgavata
el Śrīmad-Bhāgavatam es idéntico a Kṛṣṇa — CC Madhya-līlā 24.318
tulya-darśanāḥ
imparciales por naturaleza — Śrīmad-bhāgavatam 1.5.24
guru-tulya
en el nivel de un tutor superior — CC Madhya-līlā 24.57
como un maestro espiritual — CC Antya-līlā 4.159
tulya-āyāsa-hetavaḥ
que hicieron el mismo esfuerzo — Śrīmad-bhāgavatam 8.8.39-40
āropaṇa-tulya-kālam
al mismo tiempo que se siembra la semilla — CC Antya-līlā 6.264
tulya-kālāḥ
reunidos al mismo tiempo — Śrīmad-bhāgavatam 6.15.5
kṛṣṇa-tulya
idéntico a Kṛṣṇa — CC Madhya-līlā 25.266
tulya-rūpāḥ
los tres con los mismos rasgos corporales — Śrīmad-bhāgavatam 9.3.15
con el mismo aspecto que — Śrīmad-bhāgavatam 9.4.23
tulya
igual — Bg. 12.18-19, Bg. 14.22-25, CC Madhya-līlā 9.270
con igual disposición — Bg. 14.22-25
similar — Śrīmad-bhāgavatam 1.19.26
por igual — Śrīmad-bhāgavatam 4.24.13
igual — Śrīmad-bhāgavatam 6.17.28
ecuánime — CC Madhya-līlā 23.111-112
igual a — CC Antya-līlā 5.51
ātma-tulya
como Él mismo — Śrīmad-bhāgavatam 1.11.11
siguiendo sus propios — Śrīmad-bhāgavatam 5.2.21
tulya-vyasanāḥ
afligidos por igual — Śrīmad-bhāgavatam 6.14.49
tulya-śīlayā
que era tan cualificada como Mahārāja Ambarīṣa — Śrīmad-bhāgavatam 9.4.29
tṛṇa-tulya
como una brizna de paja en la calle — CC Ādi-līlā 7.84
muy insignificantes — CC Madhya-līlā 19.164