Skip to main content

Word for Word Index

bhakta-sambandhe
debida a una relación con un devoto — CC Madhya-līlā 15.300
cakravartī-sambandhe
debido a una relación con Nīlāmbara Cakravartī — CC Antya-līlā 6.195
kṛṣṇa-caraṇa-sambandhe
en relación con los pies de loto de Kṛṣṇa — CC Madhya-līlā 17.141
deha-sambandhe
en una relación corporal — CC Ādi-līlā 17.148
grāma-sambandhe
en una relación de aldea — CC Ādi-līlā 17.48
en nuestras relaciones de vecindario — CC Ādi-līlā 17.148
gurura sambandhe
en relación con Su maestro espiritual — CC Ādi-līlā 10.140
nadīyā-sambandhe
en relación con Nadia — CC Madhya-līlā 6.55
pitāra sambandhe
en relación con mi padre — CC Madhya-līlā 6.54
rūpa-sanātana-sambandhe
debido a su relación con Rūpa Gosvāmī y Sanātana Gosvāmī — CC Antya-līlā 4.233
śivānanda-sambandhe
porque eran hijos de Śivānanda Sena — CC Antya-līlā 12.44
sva-sambandhe
su amiga íntima — Śrīmad-bhāgavatam 4.27.17
sambandhe
en relación — CC Ādi-līlā 14.52
por la relación. — CC Madhya-līlā 6.246
en relación con. — CC Madhya-līlā 7.108
se-sambandhe
por esa relación — CC Ādi-līlā 17.149
en relación con eso — CC Antya-līlā 16.142
tomāra sambandhe
por tu parentesco — CC Madhya-līlā 6.245
sārvabhauma-sambandhe
por una relación con Sārvabhauma Bhaṭṭācārya — CC Madhya-līlā 15.283
ācārya-sambandhe
debido a que era familiar de Bhagavān Ācārya — CC Antya-līlā 2.91
āmāra sambandhe
por mí — CC Antya-līlā 3.207