Skip to main content

Word for Word Index

akhila-ātmanaḥ
que es la Superalma de todos. — Śrīmad-bhāgavatam 8.7.44
akhila-devatā-ātmanaḥ
el agregado de todos los semidioses — Śrīmad-bhāgavatam 8.7.26
avyaya-ātmanaḥ
a la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 8.18.16
sarva-deva-ātmanaḥ
el alma de todos los semidioses — Śrīmad-bhāgavatam 8.16.9
jagat-ātmanaḥ
y de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.12.36
mahā-ātmanaḥ
que es un gran devoto del Señor — Śrīmad-bhāgavatam 8.2.9-13
de la gran personalidad (el Señor Śiva) — Śrīmad-bhāgavatam 8.12.33
sarva-ātmanaḥ
de Tu Señoría, que todo lo penetras — Śrīmad-bhāgavatam 8.23.8
sāṅkhya-ātmanaḥ
el origen de todas las Escrituras védicas — Śrīmad-bhāgavatam 8.7.30
ātmanaḥ
del ser — Śrīmad-bhāgavatam 3.7.11, Śrīmad-bhāgavatam 3.7.18, Śrīmad-bhāgavatam 4.8.41, Śrīmad-bhāgavatam 4.8.43, Śrīmad-bhāgavatam 4.9.67, Śrīmad-bhāgavatam 4.20.31, Śrīmad-bhāgavatam 4.29.55, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 6.16.61-62, Śrīmad-bhāgavatam 7.2.22, Śrīmad-bhāgavatam 7.7.26, Śrīmad-bhāgavatam 7.13.23, Śrīmad-bhāgavatam 7.13.30, Śrīmad-bhāgavatam 8.22.17, CC Madhya-līlā 25.123
de él mismo — Śrīmad-bhāgavatam 4.19.2, Śrīmad-bhāgavatam 5.1.20, Śrīmad-bhāgavatam 5.8.28, Śrīmad-bhāgavatam 6.7.1, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 8.12.36
del propio ser — Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.Text 29.1b, Śrīmad-bhāgavatam 7.13.5, Śrīmad-bhāgavatam 7.14.16, Śrīmad-bhāgavatam 8.24.48
de la Superalma — Śrīmad-bhāgavatam 7.7.38, Śrīmad-bhāgavatam 8.5.49
de ustedes mismos. — Śrīmad-bhāgavatam 8.6.19
para ella misma — Śrīmad-bhāgavatam 8.8.19
del cuerpo. — Śrīmad-bhāgavatam 8.19.39
de Ti mismo — Śrīmad-bhāgavatam 8.22.20
personal — Śrīmad-bhāgavatam 8.24.15
la Superalma de todos — Śrīmad-bhāgavatam 8.24.30