Skip to main content

Text 34

Text 34

Texto

Text

tasyāsan nṛpa vaidarbhyaḥ
patnyas tisraḥ susammatāḥ
jaghnus tyāga-bhayāt putrān
nānurūpā itīrite
tasyāsan nṛpa vaidarbhyaḥ
patnyas tisraḥ susammatāḥ
jaghnus tyāga-bhayāt putrān
nānurūpā itīrite

Palabra por palabra

Synonyms

tasya — de él (de Mahārāja Bharata); āsan — hubo; nṛpa — ¡oh, rey (Mahārāja Parīkṣit)!; vaidarbhyaḥ — hijas de Vidarbha; patnyaḥ — esposas; tisraḥ — tres; su-sammatāḥ — muy complacientes y adecuadas; jaghnuḥ — mataron; tyāga-bhayāt — por temor a ser rechazadas; putrān — a sus hijos; na anurūpāḥ — no iguales al padre; iti — así; īrite — pensando.

tasya — of him (Mahārāja Bharata); āsan — there were; nṛpa — O King (Mahārāja Parīkṣit); vaidarbhyaḥ — daughters of Vidarbha; patnyaḥ — wives; tisraḥ — three; su-sammatāḥ — very pleasing and suitable; jaghnuḥ — killed; tyāga-bhayāt — fearing rejection; putrān — their sons; na anurūpāḥ — not exactly like the father; iti — like this; īrite — considering.

Traducción

Translation

¡Oh, rey Parīkṣit!, Mahārāja Bharata tuvo tres esposas muy complacientes, hijas del rey de Vidarbha. Como dieron a luz hijos que no se parecían al rey, las tres reinas pensaron que este creería que habían sido infieles y las rechazaría, de modo que los mataron.

O King Parīkṣit, Mahārāja Bharata had three pleasing wives, who were daughters of the King of Vidarbha. When all three of them bore children who did not resemble the King, these wives thought that he would consider them unfaithful queens and reject them, and therefore they killed their own sons.