Skip to main content

Text 45

Sloka 45

Texto

Verš

śrī-śuka uvāca
iti te ’bhihitas tāta
vikramaḥ śārṅga-dhanvanaḥ
sindhor nirmathane yena
dhṛtaḥ pṛṣṭhe mahācalaḥ
śrī-śuka uvāca
iti te ’bhihitas tāta
vikramaḥ śārṅga-dhanvanaḥ
sindhor nirmathane yena
dhṛtaḥ pṛṣṭhe mahācalaḥ

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; te — unto you; abhihitaḥ — explained; tāta — my dear King; vikramaḥ — prowess; śārṅga-dhanvanaḥ — of the Supreme Personality of Godhead, who carries the Śārṅga bow; sindhoḥ — of the Ocean of Milk; nirmathane — in the churning; yena — by whom; dhṛtaḥ — was held; pṛṣṭhe — on the back; mahā-acalaḥ — the great mountain.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; iti — takto; te — tobě; abhihitaḥ — popsal; tāta — můj milý králi; vikramaḥ — moc; śārṅga-dhanvanaḥ — Nejvyššího Pána, jenž nosí luk Śārṅga; sindhoḥ — oceánu mléka; nirmathane — při stloukání; yena — jímž; dhṛtaḥ — byla držena; pṛṣṭhe — na zádech; mahā-acalaḥ — velká hora.

Traducción

Překlad

Śukadeva Gosvāmī dijo: Mi querido rey, la persona que sostuvo sobre Su espalda la gran montaña para batir el océano de leche es la misma Suprema Personalidad de Dios, que recibe el nombre de Śārṅgadhanvā. Te he hablado así de Su poder.

Śukadeva Gosvāmī řekl: Můj milý králi, ten, kdo nesl na zádech velkou horu, aby umožnil stloukání oceánu mléka, je tentýž Nejvyšší Pán, známý jako Śārṅgadhanvā. Nyní jsem ti popsal Jeho moc.