Skip to main content

Word for Word Index

amita-vikramaḥ
y fuerza ilimitada — Bg. 11.40
kāla-vikramaḥ
la influencia del tiempo o la aniquilación — CC Madhya-līlā 20.270
pratisaṁruddha-vikramaḥ
suspendiendo toda capacidad de manifestación — Śrīmad-bhāgavatam 3.11.28
satya-vikramaḥ
muy piadoso y heroico. — Śrīmad-bhāgavatam 9.24.36
siṁha-vikramaḥ
fuerte como un león — Śrīmad-bhāgavatam 8.8.33
uru-vikramaḥ
que es famoso por su gran fuerza — Śrīmad-bhāgavatam 6.11.10
vikramaḥ
proeza — Śrīmad-bhāgavatam 1.11.16-17
pasos hacia adelante — Śrīmad-bhāgavatam 2.6.7
poder o situación específicos — Śrīmad-bhāgavatam 2.8.21
influencia — Śrīmad-bhāgavatam 2.9.10
destreza — Śrīmad-bhāgavatam 3.19.32
los poderes o procesos — Śrīmad-bhāgavatam 4.29.18-20
poderío — Śrīmad-bhāgavatam 5.2.8
valentía — Śrīmad-bhāgavatam 5.20.6
prowess — Śrīmad-bhāgavatam 8.12.45
el uso de la fuerza — Śrīmad-bhāgavatam 8.17.16
cuya fuerza. — CC Madhya-līlā 8.6
viśruta-vikramaḥ
aquel cuyas actividades caballerescas gozan de amplia fama — Śrīmad-bhāgavatam 4.16.26
śīghra-vikramaḥ
con experiencia en contrarestar rápidamente — Śrīmad-bhāgavatam 8.10.42
ūrjita-vikramaḥ
sumamente poderoso — Śrīmad-bhāgavatam 8.15.31