Skip to main content

Word for Word Index

yena kena-api
por cualquier cosa — CC Antya-līlā 10.1
yena yena avatāreṇa
los pasatiempos manifestados por diversas clases de encarnaciones — Śrīmad-bhāgavatam 10.7.1-2
nahe yena bādha
de modo que no haya ninguna dificultad. — CC Madhya-līlā 11.120-121
yena yama daṇḍa-dhara
exactamente igual al superintendente de la muerte, Yamarāja. — CC Madhya-līlā 24.235
kari yena
para que pueda hacer — CC Madhya-līlā 12.3
yena kena vā
de una forma u otra — Śrīmad-bhāgavatam 4.31.19
yena kenacit
con cualquier cosa — Bg. 12.18-19
por todo lo que viene — CC Madhya-līlā 23.111-112
yena mari
ojalá muriera. — CC Madhya-līlā 16.114-115
sūrya yena
igual que el Sol — CC Madhya-līlā 20.159
yena vṛndāvana
idéntico a Vṛndāvana — CC Antya-līlā 19.80
yena
por quien — Bg. 2.17, Bg. 6.6, Bg. 8.22, Bg. 18.46, Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 2.4.22, Śrīmad-bhāgavatam 2.5.11, Śrīmad-bhāgavatam 2.8.9, Śrīmad-bhāgavatam 10.8.41
mediante lo cual — Bg. 3.2, Śrīmad-bhāgavatam 1.1.11
mediante el cual — Bg. 4.35, Śrīmad-bhāgavatam 1.5.8, Śrīmad-bhāgavatam 1.5.31, Śrīmad-bhāgavatam 1.5.31, Śrīmad-bhāgavatam 1.15.35
por lo cual — Bg. 10.10, Bg. 18.20, Śrīmad-bhāgavatam 1.16.24, Śrīmad-bhāgavatam 1.16.25, Śrīmad-bhāgavatam 1.18.16, CC Madhya-līlā 6.181
mediante la cual — Śrīmad-bhāgavatam 1.2.5
por medio de — Śrīmad-bhāgavatam 1.5.33
por el cual — Śrīmad-bhāgavatam 1.5.40, Śrīmad-bhāgavatam 10.10.1, CC Madhya-līlā 19.174
tirado por ese tiempo — Śrīmad-bhāgavatam 1.13.20
por quien. — Śrīmad-bhāgavatam 2.7.9
por la cual — Śrīmad-bhāgavatam 2.8.14
por el cual — Śrīmad-bhāgavatam 3.1.41, Śrīmad-bhāgavatam 3.7.35, Śrīmad-bhāgavatam 3.28.1, Śrīmad-bhāgavatam 3.29.14, Śrīmad-bhāgavatam 3.32.31, Śrīmad-bhāgavatam 4.10.6, Śrīmad-bhāgavatam 4.18.9-10, Śrīmad-bhāgavatam 4.23.12, Śrīmad-bhāgavatam 4.25.5, Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 4.29.58, Śrīmad-bhāgavatam 4.29.60, Śrīmad-bhāgavatam 4.29.62, Śrīmad-bhāgavatam 4.31.7, Śrīmad-bhāgavatam 6.7.36, Śrīmad-bhāgavatam 6.9.18, Śrīmad-bhāgavatam 6.18.26, Śrīmad-bhāgavatam 6.19.1, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.8.15, Śrīmad-bhāgavatam 7.8.43, Śrīmad-bhāgavatam 7.11.8-12, Śrīmad-bhāgavatam 7.14.1, Śrīmad-bhāgavatam 7.15.74, Śrīmad-bhāgavatam 8.3.3, Śrīmad-bhāgavatam 8.11.35, CC Ādi-līlā 4.202, CC Madhya-līlā 24.125
mediante el cual — Śrīmad-bhāgavatam 3.5.4, Śrīmad-bhāgavatam 3.5.9, Śrīmad-bhāgavatam 3.6.16, Śrīmad-bhāgavatam 3.6.20, Śrīmad-bhāgavatam 3.6.25
mediante la cual — Śrīmad-bhāgavatam 3.6.17, Śrīmad-bhāgavatam 3.6.26
por la cual — Śrīmad-bhāgavatam 3.6.19, Śrīmad-bhāgavatam 3.6.24, Śrīmad-bhāgavatam 3.23.11, Śrīmad-bhāgavatam 4.11.7, Śrīmad-bhāgavatam 4.11.32, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 6.8.1-2, Śrīmad-bhāgavatam 7.3.34, Śrīmad-bhāgavatam 9.15.16, Śrīmad-bhāgavatam 10.2.35
mediante lo cual — Śrīmad-bhāgavatam 3.12.36, Śrīmad-bhāgavatam 4.9.11
por los cuales — Śrīmad-bhāgavatam 3.20.41, Śrīmad-bhāgavatam 3.29.1-2, Śrīmad-bhāgavatam 4.31.9, Śrīmad-bhāgavatam 5.19.15, Śrīmad-bhāgavatam 7.10.45
debido a la cual — Śrīmad-bhāgavatam 3.25.7
por quien — Śrīmad-bhāgavatam 3.26.3, Śrīmad-bhāgavatam 3.31.11, Śrīmad-bhāgavatam 3.31.12, Śrīmad-bhāgavatam 4.7.37, Śrīmad-bhāgavatam 4.13.3, Śrīmad-bhāgavatam 4.17.30, Śrīmad-bhāgavatam 4.25.34, Śrīmad-bhāgavatam 5.1.40, Śrīmad-bhāgavatam 5.4.9, Śrīmad-bhāgavatam 5.5.24, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 5.24.27, Śrīmad-bhāgavatam 6.4.49-50, Śrīmad-bhāgavatam 6.6.16, Śrīmad-bhāgavatam 6.9.44, Śrīmad-bhāgavatam 6.18.37, Śrīmad-bhāgavatam 7.2.33, Śrīmad-bhāgavatam 7.7.25, Śrīmad-bhāgavatam 7.8.7, Śrīmad-bhāgavatam 7.8.46, Śrīmad-bhāgavatam 7.8.50, Śrīmad-bhāgavatam 8.1.30, Śrīmad-bhāgavatam 8.5.5, Śrīmad-bhāgavatam 8.5.10, Śrīmad-bhāgavatam 8.13.20, Śrīmad-bhāgavatam 9.6.21, Śrīmad-bhāgavatam 9.14.14, Śrīmad-bhāgavatam 9.20.21, Śrīmad-bhāgavatam 9.22.20, CC Madhya-līlā 13.1, CC Madhya-līlā 21.49, CC Madhya-līlā 22.1
a quien (la Superalma) — Śrīmad-bhāgavatam 3.26.71
por las cuales — Śrīmad-bhāgavatam 3.29.3, Śrīmad-bhāgavatam 3.33.11, Śrīmad-bhāgavatam 5.5.1, Śrīmad-bhāgavatam 6.2.32, Śrīmad-bhāgavatam 10.3.26
por quien (el Señor) — Śrīmad-bhāgavatam 3.31.18
por quien (Śiva) — Śrīmad-bhāgavatam 4.2.10
por el que concede — Śrīmad-bhāgavatam 4.6.50
porque — Śrīmad-bhāgavatam 4.14.46
por todo esto — Śrīmad-bhāgavatam 4.22.33
por lo cual — Śrīmad-bhāgavatam 4.23.11, Śrīmad-bhāgavatam 6.2.26, Śrīmad-bhāgavatam 6.13.3, Śrīmad-bhāgavatam 9.10.27, Śrīmad-bhāgavatam 9.21.12
con quien — Śrīmad-bhāgavatam 4.28.52
proceso por el cual — Śrīmad-bhāgavatam 4.30.29
por medio de los cuales — Śrīmad-bhāgavatam 5.2.11