Skip to main content

Text 1

VERSO 1

Texto

Texto

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim
maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

Palabra por palabra

Sinônimos

maitreyaḥ uvāca — Maitreya dijo; dhruvam — Dhruva Mahārāja; nivṛttam — dejó de; pratibuddhya — habiendo aprendido; vaiśasāt — de matar; apeta — calmada; manyum — la ira; bhagavān — Kuvera; dhana-īśvaraḥ — el tesorero de los semidioses; tatra — allí; āgataḥ — apareció; cāraṇa — por los cāraṇas; yakṣa — los yakṣas; kinnaraiḥ — y por los kinnaras; saṁstūyamānaḥ — siendo adorado; nyavadat — habló; kṛta-añjalim — a Dhruva, que estaba con las manos juntas.

maitreyaḥ uvāca — Maitreya disse; dhruvam — Dhruva Mahārāja; nivṛttam — parou; pratibuddhya — tendo sabido; vaiśasāt — de matar; apeta — cedeu; manyum — ira; bhagavān — Kuvera; dhana-īśvaraḥ — senhor da tesouraria; tatra — ali; āgataḥ — apareceu; cāraṇa — pelos Cāraṇas; yakṣa — Yakṣas; kinnaraiḥ — e pelos Kinnaras; saṁstūyamānaḥ — sendo adorado; nyavadat — falou; kṛta-añjalim — a Dhruva de mãos postas.

Traducción

Tradução

El gran sabio Maitreya dijo: Mi querido Vidura, con su ira ya calmada, Dhruva Mahārāja dejó definitivamente de matar yakṣas. Al conocer la noticia, Kuvera, el muy bendito tesorero de los semidioses, se presentó ante él, y le habló mientras recibía la adoración de los yakṣas, kinnaras y cāraṇas; Dhruva Mahārāja permaneció de pie ante él con las manos juntas.

O grande sábio Maitreya disse: Meu querido Vidura, a ira de Dhruva Mahārāja cedeu, e ele parou imediatamente de matar os Yakṣas. Quando Kuvera, o abençoadíssimo senhor da tesouraria, tomou conhecimento disso, ele apareceu diante de Dhruva. Enquanto era adorado pelos Yakṣas, Kinnaras e Cāraṇas, ele dirigiu a palavra a Dhruva Mahārāja, que permanecia diante dele de mãos postas.