Skip to main content

Word for Word Index

kṛta-abhayam
que libera del temor. — Śrīmad-bhāgavatam 7.9.5
kṛta-nija-abhimānasya
que consideraba al ciervo como a su propio hijo — Śrīmad-bhāgavatam 5.8.8
kṛta-pāda-abhivandanām
que ya había terminado de ofrecer reverencias respetuosas a su padre — Śrīmad-bhāgavatam 9.3.19
kṛta-abhiṣeka-naiyamika-avaśyakaḥ
habiéndose bañado tras cumplir con sus deberes diarios externos, como evacuar, orinar y cepillarse los dientes — Śrīmad-bhāgavatam 5.8.1
kṛta-abhiṣekaḥ
tomó su baño sagrado — Śrīmad-bhāgavatam 4.12.28
kṛta-amarṣāḥ
que eran envidiosos — Śrīmad-bhāgavatam 10.4.30
kṛta-andolam
agitado — CC Antya-līlā 1.158
kṛta-annaḥ
tomadas como alimento — Śrīmad-bhāgavatam 4.8.73
kṛta-anta
muerte — Śrīmad-bhāgavatam 4.22.35
kṛta-anta-antika-varti
siempre con la posibilidad de morir — Śrīmad-bhāgavatam 8.22.11
kṛta-anta-mukhe
en el ciclo de sucesivos nacimientos y muertes. — CC Madhya-līlā 24.166, CC Madhya-līlā 24.213
kṛta-antam
la personificación de la muerte, Yamarāja — Śrīmad-bhāgavatam 4.17.28
kṛta-antasya
de Yamarāja — Śrīmad-bhāgavatam 8.15.29
kṛta-antaḥ
el tiempo invencible — Śrīmad-bhāgavatam 4.24.56
el superintendente de la muerte — Śrīmad-bhāgavatam 4.29.54
una guerra devastadora — Śrīmad-bhāgavatam 9.6.13
kṛta-ante
en la conclusión — Bg. 18.13
kṛta-antena
mediante golpes mortales — Śrīmad-bhāgavatam 3.2.18
kṛta-anugraha
manifestada por Su gracia — Śrīmad-bhāgavatam 4.7.24
kṛta-anutāpaḥ
arrepentido de la mala conducta — CC Madhya-līlā 8.107
kṛta-anuṣaṅgaḥ
haber adquirido apego — Śrīmad-bhāgavatam 5.8.11
kṛta-āgasaḥ api
aunque yo fui un ofensor — Śrīmad-bhāgavatam 9.5.14
kṛta-śriyā apāśrita
belleza creada por esas ropas y adornos — Śrīmad-bhāgavatam 3.8.25
kṛta-artha
muy agradecido. — CC Ādi-līlā 7.91
favor. — CC Madhya-līlā 1.274
exitoso — CC Madhya-līlā 3.15, CC Madhya-līlā 9.161
muy exitoso. — CC Madhya-līlā 9.80
plenamente satisfecho — CC Antya-līlā 2.7
plenamente satisfechos. — CC Antya-līlā 2.9
endeudado — CC Antya-līlā 16.21
kṛta-artha ha-ilāṅa
he contraído una gran deuda — CC Madhya-līlā 12.62
kṛta-artha hailā
has sido agraciado. — CC Madhya-līlā 13.97
kṛta-artha karilā
tú has endeudado — CC Antya-līlā 1.133
kṛta-arthaḥ asmi
estoy completamente satisfecho — CC Madhya-līlā 22.42, CC Madhya-līlā 24.219
kṛta-sauhṛda-arthāḥ
muy ansiosos por lograr el amor (en una relación de dāsya, sakhya, vātsalya o mādhurya) — Śrīmad-bhāgavatam 5.5.3
kṛta-ati-praṇayāḥ
debido a la firme amistad — Śrīmad-bhāgavatam 8.9.23
kṛta-atithyam
quien recibió la hospitalidad — Śrīmad-bhāgavatam 6.14.15
kṛta-avanāmāḥ
ofrecieron sus reverencias — Śrīmad-bhāgavatam 4.9.1
kṛta-avatārasya
que adoptó la encarnación — Śrīmad-bhāgavatam 3.19.32
kṛta-avatāraḥ
descendió como encarnación — Śrīmad-bhāgavatam 5.6.14