Skip to main content

Word for Word Index

dhana-durmada-andhān
a las personas envanecidas de sus posesiones materiales. — CC Madhya-līlā 23.114
bahu-dhana
toda clase de riquezas. — CC Ādi-līlā 13.113
mucho dinero — CC Madhya-līlā 19.4
bahu-dhana lañā
con riquezas en grandes cantidades. — CC Madhya-līlā 19.6
bhakta-gaṇa-dhana
el tesoro de los devotos. — CC Madhya-līlā 2.91
bhakta-gaṇera gūḍha-dhana
el tesoro más íntimo de los devotos — CC Madhya-līlā 21.103
dhana-bhoge
en cuanto a disfrutar felicidad material — CC Ādi-līlā 13.120
bāpera dhana āche
el padre tiene un tesoro — CC Madhya-līlā 20.131
caitanya prāṇa-dhana
el Señor Śrī Caitanya Mahāprabhu como su vida misma. — CC Antya-līlā 6.162
caitanya-prāṇa-dhana
Śrī Caitanya Mahāprabhu era su alma y su vida. — CC Ādi-līlā 10.81
dhāñā calilā
echó a correr. — CC Antya-līlā 14.85
echó a correr a toda prisa — CC Antya-līlā 18.28, CC Antya-līlā 19.86
calilā dhāñā
echó a correr — CC Antya-līlā 17.61
eka cauṭhi dhana
una cuarta parte de las riquezas — CC Madhya-līlā 19.7
dhana-dam
a una persona que puede dar en caridad una riqueza inmensa — Śrīmad-bhāgavatam 5.3.13
a Kuvera, el que da el dinero — Śrīmad-bhāgavatam 9.2.32
dhana-daḥ uvāca
el tesorero de los semidioses (Kuvera) dijo — Śrīmad-bhāgavatam 4.12.2
dhana-daḥ
Kuvera, el tesorero — Śrīmad-bhāgavatam 4.14.26-27
el tesorero de los semidioses (Kuvera) — Śrīmad-bhāgavatam 4.15.14
daṇḍa-dhana
una vara — CC Madhya-līlā 5.153
dhana-daṇḍa laya
imponen una multa — CC Madhya-līlā 14.210
rājāra mūla-dhana
capital del rey. — CC Antya-līlā 9.142
dhana-māna
riqueza y prestigio falso — Bg. 16.17
dhana-ādibhiḥ
tales como riqueza, honor, hijos, tierra y casa. — Śrīmad-bhāgavatam 1.13.20
dhana
riqueza — Śrīmad-bhāgavatam 2.2.5, CC Madhya-līlā 2.82, CC Madhya-līlā 18.182, CC Antya-līlā 9.47, CC Antya-līlā 20.30
riquezas — Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 7.7.44, Śrīmad-bhāgavatam 7.9.9, CC Ādi-līlā 13.82, CC Ādi-līlā 13.120, CC Ādi-līlā 16.23, CC Madhya-līlā 24.259
riqueza — Śrīmad-bhāgavatam 4.31.21, CC Ādi-līlā 9.44, CC Ādi-līlā 10.50, CC Ādi-līlā 17.199
en forma de riquezas — Śrīmad-bhāgavatam 5.14.16
las riquezas — Śrīmad-bhāgavatam 5.18.19
por riqueza — Śrīmad-bhāgavatam 8.22.26
riqueza. — CC Ādi-līlā 3.105-106, CC Ādi-līlā 8.28, CC Madhya-līlā 14.222
la riqueza — CC Ādi-līlā 4.182
dinero — CC Madhya-līlā 5.59, CC Madhya-līlā 5.59, CC Antya-līlā 9.143, CC Antya-līlā 12.73
el dinero — CC Madhya-līlā 5.61
todo el dinero — CC Madhya-līlā 5.61
y las riquezas. — CC Madhya-līlā 7.125
tesoro. — CC Madhya-līlā 8.310
las riquezas. — CC Madhya-līlā 15.29
la riqueza — CC Madhya-līlā 18.165, CC Antya-līlā 9.110
riquezas. — CC Madhya-līlā 18.183