Skip to main content

Text 1

Text 1

Texto

Text

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim
maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

Palabra por palabra

Synonyms

maitreyaḥ uvāca — Maitreya dijo; dhruvam — Dhruva Mahārāja; nivṛttam — dejó de; pratibuddhya — habiendo aprendido; vaiśasāt — de matar; apeta — calmada; manyum — la ira; bhagavān — Kuvera; dhana-īśvaraḥ — el tesorero de los semidioses; tatra — allí; āgataḥ — apareció; cāraṇa — por los cāraṇas; yakṣa — los yakṣas; kinnaraiḥ — y por los kinnaras; saṁstūyamānaḥ — siendo adorado; nyavadat — habló; kṛta-añjalim — a Dhruva, que estaba con las manos juntas.

maitreyaḥ uvāca — Maitreya said; dhruvam — Dhruva Mahārāja; nivṛttam — ceased; pratibuddhya — having learned; vaiśasāt — from killing; apeta — subsided; manyum — anger; bhagavān — Kuvera; dhana-īśvaraḥ — master of the treasury; tatra — there; āgataḥ — appeared; cāraṇa — by the Cāraṇas; yakṣa — Yakṣas; kinnaraiḥ — and by the Kinnaras; saṁstūyamānaḥ — being worshiped; nyavadat — spoke; kṛta-añjalim — to Dhruva with folded hands.

Traducción

Translation

El gran sabio Maitreya dijo: Mi querido Vidura, con su ira ya calmada, Dhruva Mahārāja dejó definitivamente de matar yakṣas. Al conocer la noticia, Kuvera, el muy bendito tesorero de los semidioses, se presentó ante él, y le habló mientras recibía la adoración de los yakṣas, kinnaras y cāraṇas; Dhruva Mahārāja permaneció de pie ante él con las manos juntas.

The great sage Maitreya said: My dear Vidura, Dhruva Mahārāja’s anger subsided, and he completely ceased killing Yakṣas. When Kuvera, the most blessed master of the treasury, learned this news, he appeared before Dhruva. While being worshiped by Yakṣas, Kinnaras and Cāraṇas, he spoke to Dhruva Mahārāja, who stood before him with folded hands.