Skip to main content

Word for Word Index

tatra anvitāḥ
dedicados a esa ocupación — Śrīmad-bhāgavatam 8.14.6
tatra api
incluso allí — Śrīmad-bhāgavatam 2.10.41
a pesar de su ocupación — Śrīmad-bhāgavatam 4.24.7
en aquella vida — Śrīmad-bhāgavatam 5.8.28
también en aquel nacimiento como brāhmaṇaŚrīmad-bhāgavatam 5.9.3
en esa condición (en la sociedad de seres humanos descendientes de monos) — Śrīmad-bhāgavatam 5.14.31
en ese Bhū-maṇḍala — Śrīmad-bhāgavatam 5.16.2
de todos ellos — Śrīmad-bhāgavatam 5.17.11
a continuación — Śrīmad-bhāgavatam 7.1.45
también en el sexto manvantaraŚrīmad-bhāgavatam 8.5.9
más grandes incluso que los brāhmaṇasŚrīmad-bhāgavatam 9.18.12-14
además de esto — Śrīmad-bhāgavatam 10.10.20-22
tatra api
superior a ésa — El upadeśāmṛta 9
superior a ésta — El upadeśāmṛta 9
tatra eva
en seguida — Śrīmad-bhāgavatam 1.12.11
en aquel mismo lugar — Śrīmad-bhāgavatam 8.17.21, Śrīmad-bhāgavatam 9.6.32
tatra hi
debe haber. — Śrīmad-bhāgavatam 10.6.3
tatra sma
regresar a su casa — Śrīmad-bhāgavatam 9.18.24
tatra
allí — Bg. 1.26, Śrīmad-bhāgavatam 1.6.11, Śrīmad-bhāgavatam 1.8.3, Śrīmad-bhāgavatam 1.8.25, Śrīmad-bhāgavatam 1.9.5, Śrīmad-bhāgavatam 1.10.24, Śrīmad-bhāgavatam 10.7.25, Śrīmad-bhāgavatam 10.9.7, Śrīmad-bhāgavatam 10.10.24, Śrīmad-bhāgavatam 10.11.2, Śrīmad-bhāgavatam 10.11.25, Śrīmad-bhāgavatam 10.11.29, Śrīmad-bhāgavatam 10.11.35, CC Madhya-līlā 1.58, CC Madhya-līlā 1.84, CC Madhya-līlā 8.70, CC Madhya-līlā 8.95, CC Madhya-līlā 24.350, CC Antya-līlā 15.81
entonces — Bg. 2.13, Śrīmad-bhāgavatam 1.8.39
por lo tanto — Bg. 2.28
luego — Bg. 6.11-12
en consecuencia — Bg. 6.43, Śrīmad-bhāgavatam 1.10.25
dentro de eso — Bg. 8.18
ahí — Bg. 8.24, Bg. 8.25, Bg. 11.13, Bg. 14.6, Bg. 18.16, Bg. 18.78, Śrīmad-bhāgavatam 1.2.23, Śrīmad-bhāgavatam 1.3.44, Śrīmad-bhāgavatam 1.13.32, Śrīmad-bhāgavatam 1.13.47, Śrīmad-bhāgavatam 1.19.8, Śrīmad-bhāgavatam 1.19.24, Śrīmad-bhāgavatam 1.19.25, Śrīmad-bhāgavatam 1.19.30, Śrīmad-bhāgavatam 2.2.2, Śrīmad-bhāgavatam 2.2.3, Śrīmad-bhāgavatam 2.2.3, Śrīmad-bhāgavatam 2.7.12, Śrīmad-bhāgavatam 2.9.7, Śrīmad-bhāgavatam 2.10.8, Śrīmad-bhāgavatam 2.10.9, Śrīmad-bhāgavatam 2.10.23
en eso — Bg. 18.4, CC Madhya-līlā 6.226, CC Antya-līlā 20.16
de eso — Śrīmad-bhāgavatam 1.1.9, Śrīmad-bhāgavatam 1.1.9
en esa reunión — Śrīmad-bhāgavatam 1.3.44
después — Śrīmad-bhāgavatam 1.4.21, Śrīmad-bhāgavatam 1.9.45, Śrīmad-bhāgavatam 1.11.4-5, Śrīmad-bhāgavatam 1.17.1, Śrīmad-bhāgavatam 2.1.19
en seguida — Śrīmad-bhāgavatam 1.5.26
después de eso — Śrīmad-bhāgavatam 1.7.51, Śrīmad-bhāgavatam 2.10.20, Śrīmad-bhāgavatam 2.10.28
y allí — Śrīmad-bhāgavatam 1.8.25
en ese lugar — Śrīmad-bhāgavatam 1.9.5, Śrīmad-bhāgavatam 1.11.21
aquí — Śrīmad-bhāgavatam 1.10.19
allá — Śrīmad-bhāgavatam 1.10.19
en ese momento — Śrīmad-bhāgavatam 1.11.9
en ese planeta celestial — Śrīmad-bhāgavatam 1.15.13
todos esos — Śrīmad-bhāgavatam 1.15.40
en ese preciso lugar — Śrīmad-bhāgavatam 1.18.32
como consecuencia — Śrīmad-bhāgavatam 2.7.49