Skip to main content

Text 1

Sloka 1

Texto

Verš

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim
maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

Palabra por palabra

Synonyma

maitreyaḥ uvāca — Maitreya dijo; dhruvam — Dhruva Mahārāja; nivṛttam — dejó de; pratibuddhya — habiendo aprendido; vaiśasāt — de matar; apeta — calmada; manyum — la ira; bhagavān — Kuvera; dhana-īśvaraḥ — el tesorero de los semidioses; tatra — allí; āgataḥ — apareció; cāraṇa — por los cāraṇas; yakṣa — los yakṣas; kinnaraiḥ — y por los kinnaras; saṁstūyamānaḥ — siendo adorado; nyavadat — habló; kṛta-añjalim — a Dhruva, que estaba con las manos juntas.

maitreyaḥ uvāca — Maitreya pravil; dhruvam — Dhruva Mahārāja; nivṛttam — upustil; pratibuddhya — když se dozvěděl; vaiśasāt — od zabíjení; apeta — utišil se; manyum — hněv; bhagavān — Kuvera; dhana-īśvaraḥ — správce pokladnice; tatra — tam; āgataḥ — zjevil se; cāraṇa — Cāraṇy; yakṣa — Yakṣi; kinnaraiḥ — a Kinnary; saṁstūyamānaḥ — uctíván; nyavadat — promluvil; kṛta-añjalim — k Dhruvovi se sepjatýma rukama.

Traducción

Překlad

El gran sabio Maitreya dijo: Mi querido Vidura, con su ira ya calmada, Dhruva Mahārāja dejó definitivamente de matar yakṣas. Al conocer la noticia, Kuvera, el muy bendito tesorero de los semidioses, se presentó ante él, y le habló mientras recibía la adoración de los yakṣas, kinnaras y cāraṇas; Dhruva Mahārāja permaneció de pie ante él con las manos juntas.

Velký mudrc Maitreya pravil: Drahý Viduro, poté Dhruva Mahārāja ovládl svůj hněv a upustil od dalšího zabíjení Yakṣů. Když se o tom dozvěděl Kuvera, požehnaný správce pokladnice, přišel za ním, opěvován Yakṣi, Kinnary a Cāraṇy, a oslovil ho. Dhruva Mahārāja před ním stál se sepjatýma ruka.