Skip to main content

Word for Word Index

īśvaraḥ abhavat
fue el emperador — Śrīmad-bhāgavatam 9.23.24
īśvaraḥ aham
yo soy la persona más poderosa — Śrīmad-bhāgavatam 5.24.16
akhila-īśvaraḥ
el Señor de todas las cosas — Śrīmad-bhāgavatam 3.1.2
asura-īśvaraḥ
el rey de los asuras, Prahlāda Mahārāja — Śrīmad-bhāgavatam 7.13.46
tri-bhuvana-īśvaraḥ
el Señor del universo — Śrīmad-bhāgavatam 9.11.25
bhūtva-īśvaraḥ
el propietario de todo el universo — Śrīmad-bhāgavatam 8.15.1-2
dhana-īśvaraḥ
el tesorero de los semidioses — Śrīmad-bhāgavatam 4.12.1
draviḍa-īśvaraḥ
Satyavrata, el rey de Draviḍa. — Śrīmad-bhāgavatam 8.24.13
el gobernante de los países Draviḍa — Śrīmad-bhāgavatam 9.1.2-3
sura-gaṇa-īśvaraḥ
el rey de los semidioses. — Śrīmad-bhāgavatam 4.1.8
gokula-īśvaraḥ
el amo de Gokula (pues Él es sarva-loka-maheśvara) — Śrīmad-bhāgavatam 10.10.39
hariḥ īśvaraḥ
el controlador supremo, el Señor — Śrīmad-bhāgavatam 9.1.22
jagat-īśvaraḥ
amo del universo — Śrīmad-bhāgavatam 4.1.20
el controlador supremo del universo — Śrīmad-bhāgavatam 7.8.12
la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 8.7.24
karma-īśvaraḥ
el amo de todas las actividades fruitivas — Śrīmad-bhāgavatam 8.23.15
viśva-kṛt īśvaraḥ
no era difícil para Él, pues Él es el creador de toda la manifestación cósmica. — Śrīmad-bhāgavatam 10.13.18
kṣiti-īśvaraḥ
gobernador del mundo. — Śrīmad-bhāgavatam 4.13.19-20
el emperador del mundo entero — Śrīmad-bhāgavatam 9.17.9
mahā-yoga-īśvaraḥ
el místico más poderoso de todos — Bg. 11.9
mahā-īśvaraḥ
la Suprema Personalidad de Dios, el controlador supremo. — Śrīmad-bhāgavatam 8.16.14
parama-īśvaraḥ
la Suprema Personalidad de Dios, el gobernante supremo — Śrīmad-bhāgavatam 7.6.20-23
pradhāna-puruṣa-īśvaraḥ
el Señor primigenio, la Personalidad de Dios — Śrīmad-bhāgavatam 3.9.44
sarva-īśvaraḥ
el controlador de todo — Śrīmad-bhāgavatam 6.9.38
sura-īśvaraḥ
el rey de los semidioses — Śrīmad-bhāgavatam 6.9.4
el Señor de los semidioses, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.6.17
el rey de los semidioses, indra. — Śrīmad-bhāgavatam 8.13.22
vara-īśvaraḥ
el Señor de toda bendición. — Śrīmad-bhāgavatam 3.9.40
viśva-īśvaraḥ
el Señor del universo — Śrīmad-bhāgavatam 3.14.41
el Señor del universo entero — Śrīmad-bhāgavatam 6.8.22
yavana-īśvaraḥ
el rey de los yavanasŚrīmad-bhāgavatam 4.27.27
el rey de los yavanas.Śrīmad-bhāgavatam 4.29.22
yoga-īśvaraḥ
el amo del misticismo — Bg. 18.78
el Señor de todo misticismo — Śrīmad-bhāgavatam 1.8.14
el amo de todos los místicos — Śrīmad-bhāgavatam 3.4.25
el amo de todo poder místico — Śrīmad-bhāgavatam 5.4.3
Yogeśvara, el amo de los poderes místicos — Śrīmad-bhāgavatam 8.13.32
maestro del yoga místico — Śrīmad-bhāgavatam 9.2.32
ātma-īśvaraḥ
el Señor de todas las entidades vivientes — Śrīmad-bhāgavatam 3.33.3
la Superalma — Śrīmad-bhāgavatam 4.7.50