Skip to main content

Text 21

Text 21

Text

Verš

viṣṇor nu vīrya-gaṇanāṁ katamo ’rhatīha
yaḥ pārthivāny api kavir vimame rajāṁsi
caskambha yaḥ sva-raṁhasāskhalatā tri-pṛṣṭhaṁ
yasmāt tri-sāmya-sadanād uru kampayānam
viṣṇor nu vīrya-gaṇanāṁ katamo ’rhatīha
yaḥ pārthivāny api kavir vimame rajāṁsi
caskambha yaḥ sva-raṁhasāskhalatā tri-pṛṣṭhaṁ
yasmāt tri-sāmya-sadanād uru kampayānam

Synonyms

Synonyma

viṣṇoḥ — of Lord Viṣṇu; nu — certainly; vīrya-gaṇanām — a counting of the different potencies; katamaḥ — who; arhati — is able to do; iha — in this world; yaḥ — who; pārthivāni — of the element earth; api — although; kaviḥ — a learned person; vimame — has counted; rajāṁsi — the atoms; caskambha — captured; yaḥ — who; sva — His own; raṁhasā — by potency; askhalatā — without hindrances; tri-pṛṣṭham — the topmost planet (Satyaloka); yasmāt — from some cause; tri-sāmya — where there is equilibrium of the three guṇas; sadanāt — from the place (from the root of the material world); uru kampayānam — trembling greatly.

viṣṇoḥ — Pána Viṣṇua; nu — zajisté; vīrya-gaṇanām — počítání různých sil; katamaḥ — kdo; arhati — je schopen učinit; iha — v tomto světě; yaḥ — kdo; pārthivāni — prvku země; api — i když; kaviḥ — učenec; vimame — spočítal; rajāṁsi — atomy; caskambha — zachytil; yaḥ — kdo; sva — svou vlastní; raṁhasā — silou; askhalatā — bez překážek; tri-pṛṣṭham — nejvyšší planeta (Satyaloka); yasmāt — z nějaké příčiny; tri-sāmya — kde je rovnováha tří guṇ; sadanāt — z tohoto místa (od kořene hmotného světa); uru kampayānam — velké otřesy.

Translation

Překlad

“ ‘Even if a learned man is able to count all the minute atoms in this material world, he still cannot count the potencies of Lord Viṣṇu. In the form of the Vāmana incarnation, Lord Viṣṇu, without hindrance, captured all the planets, extending from the root of the material world up to Satyaloka. Indeed, He caused every planetary system to tremble by the force of His steps.’

„  ,I kdyby nějaký učenec spočítal všechny atomy v tomto hmotném světě, síly Pána Viṣṇua by spočítat nedokázal. Pán Viṣṇu se ve své inkarnaci Vāmany bez námahy zmocnil všech planet, neboť se expandoval od kořene hmotného světa až po Satyaloku. Způsobil, že se každá planetární soustava pod silou Jeho kroků třásla.̀  “

Purport

Význam

This is a quotation from Śrīmad-Bhāgavatam (2.7.40). In the Ṛg Veda mantras (1.2.154.1), it is said:

Toto je citát ze Śrīmad-Bhāgavatamu (2.7.40). V mantrách Ṛg Vedy (1.2.154.1) stojí:

oṁ viṣṇor nu vīryāṇi kaṁ prāvocaṁ
yaḥ pārthivāni vimame rajāṁsi
yo ’skambhayad uttaraṁ sadha-sthaṁ
vicakramāṇas tredhorugāyaḥ
oṁ viṣṇor nu vīryāṇi kaṁ prāvocaṁ
yaḥ pārthivāni vimame rajāṁsi
yo 'skambhayad uttaraṁ sadha-sthaṁ
vicakramāṇas tredhorugāyaḥ

The meaning of this verse is practically identical to that of the verse from Śrīmad-Bhāgavatam quoted above.

Význam tohoto verše je prakticky stejný jako význam výše citovaného verše ze Śrīmad-Bhāgavatamu.