Skip to main content

Synonyma

agha-marṣa-uda
to, co osvobozuje od všech hříšných reakcí — Śrīmad-bhāgavatam 3.5.41
tat-anusmṛti-uda-śravaḥ
jak vzpomínali na své syny, slzy se jim koulely z očí. — Śrīmad-bhāgavatam 10.13.34
uda-dhiḥ
oceán — Śrīmad-bhāgavatam 3.29.42
garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu, který leží uvnitř vesmíru v oceánu Garbhodaka — Śrī caitanya-caritāmṛta Ādi 1.7
Garbhodakaśāyī Viṣṇu, jenž leží v oceánu Garbhodaka v každém vesmíru — Śrī caitanya-caritāmṛta Ādi 5.7
śrīla-garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 1.10, Śrī caitanya-caritāmṛta Ādi 5.93
garbha-uda
v oceánu Garbhodaka, který se nachází ve vesmíru — Śrī caitanya-caritāmṛta Ādi 5.76
kṣīra-uda
oceánu mléka — Śrīmad-bhāgavatam 8.7.37
kṣīra-uda-śāyī
ten, kdo leží v oceánu mléka — Śrī caitanya-caritāmṛta Ādi 5.76
viṣa-uda-pāna-vat
jako studny s otrávenou vodou — Śrīmad-bhāgavatam 5.14.12
uda-pāne
ve studni s vodou — Bg. 2.46
uda-pātram
obětování vody ve spojených dlaních. — Śrīmad-bhāgavatam 4.22.47
svardhunī-uda
vodou Gangy — Śrīmad-bhāgavatam 3.8.5
uda
voda — Śrīmad-bhāgavatam 3.8.10, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33
vody — Śrīmad-bhāgavatam 5.10.21