Skip to main content

Synonyma

aja-ātmajaḥ
syn Brahmy. — Śrīmad-bhāgavatam 4.1.46-47
apratiratha-ātmajaḥ
syn Apratirathy. — Śrīmad-bhāgavatam 9.20.6
nara- ātmajaḥ
Narův syn. — Śrīmad-bhāgavatam 9.21.1
nṛpa-ātmajaḥ
syn krále. — Śrīmad-bhāgavatam 4.8.11
králův syn — Śrīmad-bhāgavatam 4.8.76
syn krále — Śrīmad-bhāgavatam 9.8.14
prathama-ātmajaḥ
prvorozeného syna — Śrīmad-bhāgavatam 9.23.20-21
priyavrata-ātmajaḥ
syn krále Priyavraty — Śrīmad-bhāgavatam 5.20.2
syn Mahārāje Priyavraty — Śrīmad-bhāgavatam 5.20.9
saha-ātmajaḥ
se svou dcerou — Śrīmad-bhāgavatam 3.21.45-47
sunaya-ātmajaḥ
Sunayův syn — Śrīmad-bhāgavatam 9.22.42
tat-ātmajaḥ
jeho syn (Karambhiho) — Śrīmad-bhāgavatam 9.24.5
ātmajaḥ tataḥ
následný syn. — Śrīmad-bhāgavatam 9.23.14
tava ātmajaḥ
tvůj syn. — Śrīmad-bhāgavatam 10.2.41
virocana-ātmajaḥ
Virocanův syn — Śrīmad-bhāgavatam 5.24.18
ātmajaḥ
syn — Śrīmad-bhāgavatam 6.14.29, Śrīmad-bhāgavatam 9.2.25, Śrīmad-bhāgavatam 9.2.34, Śrīmad-bhāgavatam 9.21.24, Śrīmad-bhāgavatam 9.23.33
syna. — Śrīmad-bhāgavatam 9.9.30
syn Balāky — Śrīmad-bhāgavatam 9.15.4
Kṛṣṇa, jenž se narodil jako tvé dítě — Śrīmad-bhāgavatam 10.8.14
tvůj syn — Śrīmad-bhāgavatam 10.8.19

Filter by hierarchy