Skip to main content

Śrīmad-bhāgavatam 9.23.14

Verš

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Synonyma

vṛṣasenaḥ — Vṛṣasena; sutaḥ — syn; tasya karṇasya — téhož Karṇy; jagatī pate — ó Mahārāji Parīkṣite; druhyoḥ ca — Druhyua, třetího syna Yayātiho; tanayaḥ — syn; babhruḥ — Babhru; setuḥ — Setu; tasya — jeho (Babhrua); ātmajaḥ tataḥ — následný syn.

Překlad

Jediným synem Karṇy byl Vṛṣasena, ó králi. Druhyu, třetí syn Yayātiho, měl syna jménem Babhru a jeho syn se jmenoval Setu.