Skip to main content

Sloka 17

Text 17

Verš

Texto

pitaraṁ varuṇa-grastaṁ
śrutvā jāta-mahodaram
rohito grāmam eyāya
tam indraḥ pratyaṣedhata
pitaraṁ varuṇa-grastaṁ
śrutvā jāta-mahodaram
rohito grāmam eyāya
tam indraḥ pratyaṣedhata

Synonyma

Palabra por palabra

pitaram — o svém otci; varuṇa-grastam — jehož Varuṇa postihl vodnatelností; śrutvā — když se doslechl; jāta — narostlo; mahā-udaram — nadmuté břicho; rohitaḥ — jeho syn Rohita; grāmam eyāya — chtěl se vrátit do hlavního města; tam — jemu (Rohitovi); indraḥ — král Indra; pratyaṣedhata — zakázal tam jít.

pitaram — acerca de su padre; varuṇa-grastam — haber sido atacado por Varuṇa con hidropesía; śrutvā — al escuchar; jāta — había crecido; mahā-udaram — abdomen hinchado; rohitaḥ — su hijo Rohita; grāmam eyāya — quiso regresar a la capital; tam — a él (a Rohita); indraḥ — el rey Indra; pratyaṣedhata — prohibió ir allí.

Překlad

Traducción

Když Rohita slyšel, že jeho otec začal po Varuṇově zásahu trpět vodnatelností a oteklo mu břicho, chtěl se vrátit do hlavního města, ale král Indra mu to zakázal.

Cuando escuchó que su padre estaba sufriendo de hidropesía a causa de Varuṇa, y que tenía el abdomen muy hinchado, Rohita quiso regresar a la capital, pero el rey Indra se lo prohibió.