Skip to main content

Sloka 3-4

Texts 3-4

Verš

Texto

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

Synonyma

Palabra por palabra

krathasya — Krathy; kuntiḥ — Kunti; putraḥ — syn; abhūt — narodil se; vṛṣṇiḥ — Vṛṣṇi; tasya — jeho; atha — pak; nirvṛtiḥ — Nirvṛti; tataḥ — jemu; daśārhaḥ — Daśārha; nāmnā — jménem; abhūt — narodil se; tasya — jeho; vyomaḥ — Vyoma; sutaḥ — syn; tataḥ — jemu; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — jeho (Jīmūtův) syn; yasya — jehož (Vikṛtiho); bhīmarathaḥ — Bhīmaratha; sutaḥ — syn; tataḥ — jemu (Bhīmarathovi); navarathaḥ — Navaratha; putraḥ — syn; jātaḥ — narodil se; daśarathaḥ — Daśaratha; tataḥ — jemu.

krathasya — de Kratha; kuntiḥ — Kunti; putraḥ — un hijo; abhūt — nació; vṛṣṇiḥ — Vṛṣṇi; tasya — suyo; atha — entonces; nirvṛtiḥ — Nirvṛti; tataḥ — de él; daśārhaḥ — Daśārha; nāmnā — de nombre; abhūt — nació; tasya — de él; vyomaḥ — Vyoma; sutaḥ — un hijo; tataḥ — de él; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — suyo (hijo de Jīmūta); yasya — de quien (de Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — un hijo; tataḥ — de él (de Bhīmaratha); navarathaḥ — Navaratha; putraḥ — un hijo; jātaḥ — nació; daśarathaḥ — Daśaratha; tataḥ — de él.

Překlad

Traducción

Synem Krathy byl Kunti, synem Kuntiho Vṛṣṇi, synem Vṛṣṇiho Nirvṛti a jeho synem byl Daśārha. Daśārha měl syna Vyomu, Vyoma Jīmūtu, Jīmūta Vikṛtiho, Vikṛti Bhīmarathu, Bhīmaratha Navarathu a Navaratha Daśarathu.

El hijo de Kratha fue Kunti; el hijo de Kunti, Vṛṣṇi; el hijo de Vṛṣṇi, Nirvṛti; y el hijo de Nirvṛti, Daśārha. De Daśārha nació Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha; y de Navaratha, Daśaratha.