Skip to main content

Sloka 58

Text 58

Verš

Texto

sa tu satyavrato rājā
jñāna-vijñāna-saṁyutaḥ
viṣṇoḥ prasādāt kalpe ’sminn
āsīd vaivasvato manuḥ
sa tu satyavrato rājā
jñāna-vijñāna-saṁyutaḥ
viṣṇoḥ prasādāt kalpe ’sminn
āsīd vaivasvato manuḥ

Synonyma

Palabra por palabra

saḥ — on; tu — jistě; satyavrataḥ — Satyavrata; rājā — král; jñāna-vijñāna- saṁyutaḥ — osvícený úplným poznáním a jeho praktickým uplatněním; viṣṇoḥ — Pána Viṣṇua; prasādāt — milostí; kalpe asmin — v současném období (jemuž vládne Vaivasvata Manu); āsīt — stal se; vaivasvataḥ manuḥ — Vaivasvata Manu.

saḥ — él; tu — en verdad; satyavrataḥ — Satyavrata; rājā — el rey; jñāna-vijñāna-saṁyutaḥ — iluminado con la plenitud del conocimiento y de su puesta en práctica; viṣṇoḥ — del Señor Viṣṇu; prasādāt — por la misericordia; kalpe asmin — en este período (gobernado por Vaivasvata Manu); āsīt — se volvió; vaivasvataḥ manuḥ — Vaivasvata Manu.

Překlad

Traducción

Král Satyavrata byl milostí Pána Viṣṇua osvícen veškerým védským poznáním a v současném období se narodil jako Vaivasvata Manu, syn boha Slunce.

Por la gracia del Señor Viṣṇu, el rey Satyavrata se iluminó con todo el conocimiento védico; ahora, en este período, ha nacido como Vaivasvata Manu, el hijo del dios del Sol.

Význam

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura předkládá svůj názor, že Satyavrata žil v Cākṣuṣa-manvantaře. Po jejím skončení začalo období Vaivasvaty Manua. Milostí Pána Viṣṇua dostal Satyavrata pokyny od druhé rybí inkarnace, a tak byl osvícen úplným duchovním poznáním.

El veredicto de Śrīla Viśvanātha Cakravartī Ṭhākura es que Satyavrata nació en el Cākṣuṣa-manvantara. Finalizado ese manvantara, dio comienzo el período de Vaivasvata Manu. Por la gracia del Señor Viṣṇu, Satyavrata recibió instrucciones de la segunda encarnación pez y, de ese modo, se iluminó con la plenitud del conocimiento espiritual.