Skip to main content

Synonyma

bhadra-abhadra-jñāna
pochopení dobra a zla — Śrī caitanya-caritāmṛta Antya 4.176
jñāna-vayaḥ-adhikaḥ
který byl co do poznání a věku ze všech nejstarší — Śrīmad-bhāgavatam 10.11.22
jñāna-adhikārī
pokročilí v duchovním poznání — Śrī caitanya-caritāmṛta Madhya 20.335
advaya-jñāna
poznání prosté protikladů — Śrī caitanya-caritāmṛta Ādi 2.65
nedvojného poznání — Śrī caitanya-caritāmṛta Madhya 22.7
advaya-jñāna-tattva
Absolutní Pravda bez duality — Śrī caitanya-caritāmṛta Madhya 20.152
advitīya-jñāna
nejvyšší, nedvojný — Śrī caitanya-caritāmṛta Madhya 24.73
jñāna-agninā
ohněm poznání — Śrīmad-bhāgavatam 8.21.2-3
jñāna-agniḥ
oheň poznání — Bg. 4.37
aiśvarya-jñāna-miśrā
poznání o Kṛṣṇovi smíšené s uctivým postojem — Śrī caitanya-caritāmṛta Madhya 19.192
aiśvarya-jñāna-hīna
prostá úcty — Śrī caitanya-caritāmṛta Madhya 19.193
bez znalosti majestátu — Śrī caitanya-caritāmṛta Antya 7.41
aiśvarya-jñāna-prādhānye
při převládající bázni a úctě — Śrī caitanya-caritāmṛta Madhya 19.194
pūrṇa-aiśvarya-prabhu-jñāna
poznání úplného majestátu Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 19.219
aiśvarya-jñāna-yukta
s pochopením majestátu — Śrī caitanya-caritāmṛta Antya 7.26
aiśvarya jñāna
znalost majestátu — Śrī caitanya-caritāmṛta Antya 7.35
aiśvarya-jñāna haite
než transcendentální láska na úrovni majestátu — Śrī caitanya-caritāmṛta Antya 7.45
jñāna-andha
slepý k veškerému poznání. — Śrī caitanya-caritāmṛta Antya 9.68
jñāna-asim
meč poznání — Śrīmad-bhāgavatam 5.13.20
meč či zbraň poznání — Śrīmad-bhāgavatam 7.15.45
jñāna-asinā
mečem poznání — Śrīmad-bhāgavatam 5.12.16
ati tuccha-jñāna
Moje poznání je velmi chabé — Śrī caitanya-caritāmṛta Madhya 25.91
jñāna-avasthita
setrvávající na úrovni transcendence — Bg. 4.23
jñāna-kalā-avatīrṇam
Jenž sestoupil jako inkarnace dokonalého poznání ve Své úplné části jménem Kapiladeva. — Śrīmad-bhāgavatam 5.10.19
jñāna-miśrā bhakti
oddaná služba smíšená s empirickým poznáním — Śrī caitanya-caritāmṛta Madhya 8.64
jñāna-śūnyā bhakti
oddaná služba nezávislá na logice a empirické filosofii — Śrī caitanya-caritāmṛta Madhya 8.66
bhakti-rasa-jñāna
transcendentální poznání o náladách oddané služby. — Śrī caitanya-caritāmṛta Madhya 23.3
bhakti-tattva-jñāna
transcendentální poznání v oddané službě. — Śrī caitanya-caritāmṛta Antya 5.89
jñāna-bhraṁśaḥ
zbavena skutečného poznání — Śrīmad-bhāgavatam 4.22.31
kara bhūta-jñāna
považuješ za ducha — Śrī caitanya-caritāmṛta Antya 18.64
kare bhṛtya-jñāna
na mne myslí jako na svého služebníka — Śrī caitanya-caritāmṛta Madhya 8.32
brahma-jñāna
poznání Brahmanu — Śrī caitanya-caritāmṛta Ādi 4.67
absolutní poznání — Śrī caitanya-caritāmṛta Ādi 14.75
bāhya-jñāna nāhi
bez vnějšího vědomí — Śrī caitanya-caritāmṛta Madhya 11.57
bāhya-jñāna
vnější vědomí — Śrī caitanya-caritāmṛta Madhya 13.181, Śrī caitanya-caritāmṛta Antya 16.78, Śrī caitanya-caritāmṛta Antya 18.78
bāhya jñāna
vnější vědomí. — Śrī caitanya-caritāmṛta Antya 14.56
kara bībhatsa-jñāna
považuješ za děsivé — Śrī caitanya-caritāmṛta Antya 4.172
jñāna-cakṣuṣaḥ
ti, kdo se dívají očima poznání. — Bg. 15.10
jñāna-cakṣuṣā
pohledem poznání — Bg. 13.35
hena jñāna chila
to jsem si myslel — Śrī caitanya-caritāmṛta Antya 3.125