Skip to main content

Synonyma

manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
různá jména Rudry. — Śrīmad-bhāgavatam 3.12.12
manuḥ cākṣuṣaḥ
Manu jménem Cākṣuṣa — Śrīmad-bhāgavatam 6.6.15
manuḥ
otec lidstva — Bg. 4.1, Śrīmad-bhāgavatam 2.1.36, Śrīmad-bhāgavatam 3.12.54, Śrīmad-bhāgavatam 3.13.6
Svāyambhuva — Śrīmad-bhāgavatam 2.7.43-45
Manu — Śrīmad-bhāgavatam 3.11.24, Śrīmad-bhāgavatam 3.20.1, Śrīmad-bhāgavatam 3.22.2, Śrīmad-bhāgavatam 4.29.42-44, Śrīmad-bhāgavatam 8.1.19, Śrīmad-bhāgavatam 8.5.2, Śrīmad-bhāgavatam 8.5.7, Śrīmad-bhāgavatam 8.13.1, Śrīmad-bhāgavatam 8.13.18, Śrīmad-bhāgavatam 8.13.24, Śrīmad-bhāgavatam 8.13.27, Śrīmad-bhāgavatam 8.13.30, Śrīmad-bhāgavatam 8.13.33, Śrīmad-bhāgavatam 9.1.16
Svāyambhuva Manu — Śrīmad-bhāgavatam 3.21.25, Śrīmad-bhāgavatam 3.21.36, Śrīmad-bhāgavatam 3.22.31, Śrīmad-bhāgavatam 4.1.11, Śrīmad-bhāgavatam 4.8.21, Śrīmad-bhāgavatam 4.11.6, Śrīmad-bhāgavatam 4.30.41, Śrīmad-bhāgavatam 5.1.22, Śrīmad-bhāgavatam 6.3.20-21
Pán Svāyambhuva Manu — Śrīmad-bhāgavatam 4.1.10
Pán Manu — Śrīmad-bhāgavatam 4.11.35
Manu, král Satyavrata — Śrīmad-bhāgavatam 6.9.23
samotný Manu — Śrīmad-bhāgavatam 6.17.12
stal se Manuem — Śrīmad-bhāgavatam 8.1.23, Śrīmad-bhāgavatam 8.1.27
osmým Manuem — Śrīmad-bhāgavatam 8.13.11
bude Manuem — Śrīmad-bhāgavatam 8.13.21
Vaivasvata Manu — Śrīmad-bhāgavatam 9.2.2
manuḥ uvāca
Śrī Manu řekl — Śrīmad-bhāgavatam 3.13.14
Manu pravil — Śrīmad-bhāgavatam 4.11.7
svāyambhuvaḥ manuḥ
a Svāyambhuva Manu — Śrīmad-bhāgavatam 3.20.10
śrī-manuḥ uvāca
Svāyambhuva Manu říkal — Śrīmad-bhāgavatam 8.1.9
vaivasvataḥ manuḥ
Vaivasvata Manu. — Śrīmad-bhāgavatam 8.24.58
manuḥ āsīt
stal se Vaivasvatou Manuem — Śrīmad-bhāgavatam 9.1.2-3
manuḥ śrāddhadevaḥ
Manu jménem Śrāddhadeva — Śrīmad-bhāgavatam 9.1.11-12
manuḥ vaivasvataḥ
Vaivasvata Manu, známý jako Śrāddhadeva — Śrīmad-bhāgavatam 9.2.1