Skip to main content

Sloka 22

VERSO 22

Verš

Texto

śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ
śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ

Synonyma

Sinônimos

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; rājñaḥ — krále (Yudhiṣṭhira); tat — tato; vacaḥ — slova; ākarṇya — když vyslechl; nāradaḥ — Nārada Muni; bhagavān — mocný; ṛṣiḥ — mudrc; tuṣṭaḥ — uspokojený; prāha — promluvil; tam — jeho; ābhāṣya — poté, co oslovil; śṛṇvatyāḥ tat-sadaḥ — v přítomnosti členů shromáždění; kathāḥ — vyprávění.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī disse; rājñaḥ — do rei (Yudhiṣṭhira); tat — aquelas; vacaḥ — palavras; ākarṇya — após ouvir; nāradaḥ — Nārada Muni; bhagavān — poderoso; ṛṣiḥ — sábio; tuṣṭaḥ — estando satisfeito; prāha — falou; tam — a ele; ābhāṣya — após ter sido interpelado; śṛṇvatyāḥ tat-sadaḥ — na presença dos membros da assembleia; kathāḥ — os tópicos.

Překlad

Tradução

Śrī Śukadeva Gosvāmī řekl: Když mocný duchovní učitel Nārada Muni, který věděl vše, vyslechl žádost přednesenou Mahārājem Yudhiṣṭhirem, byl velmi potěšen. V přítomnosti všech účastníků yajñi pak odpověděl.

Śrī Śukadeva Gosvāmī disse: Após ouvir o pedido de Mahārāja Yudhiṣṭhira, Nārada Muni, o poderosíssimo mestre espiritual, que conhecia tudo, ficou muito satisfeito. Então, ele respondeu na presença de todos os participantes do yajña.