Skip to main content

Śrīmad-bhāgavatam 7.1.22

Texto

śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ

Palabra por palabra

śṛī-bādarāyaṇīḥ uvāca — Śrī Śukadeva Gosvāmī dijo; rājñaḥ — del rey (Yudhiṣṭhira); tat — aquella; vacaḥ — palabras; ākarṇya — al escuchar; nāradaḥ — Nārada Muni; bhagavān — poderoso; ṛṣiḥ — sabio; tuṣṭaḥ — sintiéndose satisfecho; prāha — habló; tam — a él; ābhāṣya — tras dirigirse; śṛṇvatyāḥ tat-sadaḥ — en presencia de los miembros de la asamblea; kathāḥ — los temas.

Traducción

Śrī Śukadeva Gosvāmī dijo: Nārada Muni, el muy poderoso maestro espiritual, que todo lo conocía, se sintió muy complacido al escuchar la pregunta de Mahārāja Yudhiṣṭhira. Así, en presencia de todos los asistentes al yajña, respondió con las siguientes palabras.