Skip to main content

Synonyma

rāja-ṛṣiḥ bharataḥ
velký, svatý král Bharata — Śrīmad-bhāgavatam 5.8.7
brahma-ṛṣiḥ
nejlepší z brāhmaṇůŚrīmad-bhāgavatam 9.18.5
deva-ṛṣiḥ
mudrc mezi polobohy — Bg. 10.12-13
veliký mudrc mezi polobohy — Śrīmad-bhāgavatam 1.9.19
velký světec Nārada — Śrīmad-bhāgavatam 5.1.9, Śrīmad-bhāgavatam 7.7.7
velký mudrc Nārada — Śrīmad-bhāgavatam 6.16.1
vznešený mudrc z nebeských planet — Śrīmad-bhāgavatam 8.11.43
nejlepší světec mezi polobohy — Śrīmad-bhāgavatam 10.10.5
mahā-ṛṣiḥ
Nārada — Śrīmad-bhāgavatam 5.1.11
velký mudrc — Śrīmad-bhāgavatam 6.14.16
mahān ṛṣiḥ
velký světec. — Śrīmad-bhāgavatam 9.2.21
rāja-ṛṣiḥ
světec mezi králi — Śrīmad-bhāgavatam 1.16.36, Śrīmad-bhāgavatam 1.18.46
mudrc mezi králi — Śrīmad-bhāgavatam 1.17.43-44
svatý král — Śrīmad-bhāgavatam 2.1.13, Śrīmad-bhāgavatam 3.21.26, Śrīmad-bhāgavatam 4.13.25, Śrīmad-bhāgavatam 4.29.81, Śrīmad-bhāgavatam 9.1.2-3
mocný svatý král — Śrīmad-bhāgavatam 4.9.65
svatý král Aṅga — Śrīmad-bhāgavatam 4.13.18
velký svatý král — Śrīmad-bhāgavatam 4.17.5, Śrīmad-bhāgavatam 4.28.33, Śrīmad-bhāgavatam 9.9.10
zbožný král (Nābhi) — Śrīmad-bhāgavatam 5.3.13
král na úrovni velkého světce — Śrīmad-bhāgavatam 8.24.10
Satyavrata, svatý král — Śrīmad-bhāgavatam 8.24.40
svatý král (Purañjaya) — Śrīmad-bhāgavatam 9.6.19
svatý král Duṣmanta — Śrīmad-bhāgavatam 9.20.17
ṛṣiḥ uvāca
Ṛṣi Maitreya řekl — Śrīmad-bhāgavatam 3.6.1
velký mudrc řekl — Śrīmad-bhāgavatam 3.21.13
velký mudrc Maitreya řekl — Śrīmad-bhāgavatam 3.21.22
mudrc řekl — Śrīmad-bhāgavatam 3.24.2
velký mudrc Maitreya pravil — Śrīmad-bhāgavatam 4.3.15
Śukadeva Gosvāmī pravil — Śrīmad-bhāgavatam 5.6.2
Śrī Śukadeva Gosvāmī pokračoval — Śrīmad-bhāgavatam 5.16.4
velký světec (Śukadeva Gosvāmī) pravil — Śrīmad-bhāgavatam 5.26.2
velký mudrc odpověděl — Śrīmad-bhāgavatam 5.26.5
śrī-ṛṣiḥ uvāca
Śukadeva Gosvāmī pokračoval — Śrīmad-bhāgavatam 6.7.34
velký světec Dadhīci řekl — Śrīmad-bhāgavatam 6.10.7
Śrī Śukadeva Gosvāmī řekl — Śrīmad-bhāgavatam 6.12.1, Śrīmad-bhāgavatam 8.14.2
mudrc Śrī Śukadeva Gosvāmī řekl — Śrīmad-bhāgavatam 7.1.4-5
velký světec Śukadeva Gosvāmī pravil — Śrīmad-bhāgavatam 8.1.4
ṛṣiḥ
Śrīla Vyāsadeva — Śrīmad-bhāgavatam 1.3.40
Vyāsadeva — Śrīmad-bhāgavatam 1.4.16
velký mudrc — Śrīmad-bhāgavatam 3.4.22, Śrīmad-bhāgavatam 3.12.24, Śrīmad-bhāgavatam 8.4.9, Śrī caitanya-caritāmṛta Madhya 17.186, Śrī caitanya-caritāmṛta Madhya 25.57
učený mudrc — Śrīmad-bhāgavatam 3.4.26