Skip to main content

Sloka 9

VERSO 9

Verš

Texto

evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.
evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.

Synonyma

Sinônimos

evam — takto; dakṣiṇena — postupem na jižní stranu; ilāvṛtam — Ilāvṛta-varṣi; niṣadhaḥ hema-kūṭaḥ himālayaḥ — tři hory, zvané Niṣadha, Hemakūṭa a Himālaya; iti — takto; prāk-āyatāḥ — sahající na východ; yathā — stejně jako; nīla-ādayaḥ — hory počínaje Nīlou; ayuta-yojana-utsedhāḥ — deset tisíc yojanů vysoké; hari-varṣa — území zvané Hari-varṣa; kimpuruṣa — území zvané Kimpuruṣa; bhāratānām — území zvané Bhārata-varṣa; yathā-saṅkhyam — podle počtu.

evam — assim; dakṣiṇena — gradualmente para o sul; ilāvṛtam — de Ilāvṛta-varṣa; niṣadhaḥ hema-kūṭaḥ himālayaḥ — três montanhas chamadas Niṣadha, Hemakūṭa e Himālaya; iti — assim; prāk-āyatāḥ — estendendo-se para o leste; yathā — assim como; nīla-ādayaḥ — as montanhas lideradas por Nīla; ayuta-yojana-utsedhāḥ — dez mil yojanas de altura; hari-varṣa — a divisão chamada Hari-varṣa; kimpuruṣa — a divisão chamada Kimpuruṣa; bhāratānām — a divisão chamada Bhārata-varṣa; yathā-saṅkhyam — de acordo com o número.

Překlad

Tradução

I jižním směrem od Ilāvṛta-varṣi se tyčí postupně tři velké hory, které sahají od východu na západ. Jmenují se Niṣadha, Hemakūṭa a Himālaya, a každá z nich je vysoká 10 000 yojanů (128 000 kilometrů). Vyznačují hranice tří varṣ — Hari-varṣi, Kimpuruṣa-varṣi a Bhārata-varṣi (Indie).

Igualmente, ao sul de Ilāvṛta-varṣa e estendendo-se de leste a oeste, encontram-se três grandes montanhas chamadas (de norte a sul) Niṣadha, Hemakūṭa e Himālaya. Cada uma delas tem 10.000 yojanas [130.000 quilômetros] de altura. Elas delimitam os três varṣas chamados Hari-varṣa, Kimpuruṣa-varṣa e Bhārata-varṣa [Índia].