Skip to main content

Sloka 3

Text 3

Verš

Texto

tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ
tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ

Synonyma

Palabra por palabra

tasya — Jeho; ca — také; uddharataḥ — když zdvihal; kṣauṇīm — planetu Zemi; sva-daṁṣṭra-agreṇa — na špici Svých klů; līlayā — při Své zábavě; daitya-rājasya — krále démonů; ca — a; brahman — ó brāhmaṇo; kasmāt — odkud; hetoḥ — příčina; abhūt — byla; mṛdhaḥ — boj.

tasya — Su; ca — también; uddharataḥ — mientras levantaba; kṣauṇīm — el planeta Tierra; sva-daṁṣṭra-agreṇa — con la punta de Sus colmillos; līlayā — en Sus pasatiempos; daitya-rājasya — del rey de los demonios; ca — y; brahman — ¡oh, brāhmaṇa!; kasmāt — de qué; hetoḥ — causa; abhūt — había; mṛdhaḥ — lucha.

Překlad

Traducción

Ó brāhmaṇo, co bylo příčinou boje mezi démonským králem a Pánem Kancem, když Pán projevil svoji zábavu a zdvihal Zemi?

¿Qué causa tuvo, ¡oh, brāhmaṇa!, la lucha entre el rey demonio y el avatāra Jabalí cuando el Señor estaba levantando la Tierra como pasatiempo?