Skip to main content

Sloka 3

Text 3

Verš

Text

tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ
tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ

Synonyma

Synonyms

tasya — Jeho; ca — také; uddharataḥ — když zdvihal; kṣauṇīm — planetu Zemi; sva-daṁṣṭra-agreṇa — na špici Svých klů; līlayā — při Své zábavě; daitya-rājasya — krále démonů; ca — a; brahman — ó brāhmaṇo; kasmāt — odkud; hetoḥ — příčina; abhūt — byla; mṛdhaḥ — boj.

tasya — His; ca — also; uddharataḥ — while lifting; kṣauṇīm — the earth planet; sva-daṁṣṭra-agreṇa — by the edge of His tusks; līlayā — in His pastimes; daitya-rājasya — of the king of demons; ca — and; brahman — O brāhmaṇa; kasmāt — from what; hetoḥ — reason; abhūt — there was; mṛdhaḥ — fight.

Překlad

Translation

Ó brāhmaṇo, co bylo příčinou boje mezi démonským králem a Pánem Kancem, když Pán projevil svoji zábavu a zdvihal Zemi?

What was the reason, O brāhmaṇa, for the fight between the demon king and Lord Boar while the Lord was lifting the earth as His pastime?