Skip to main content

Synonyma

avaloka-līlayā
laškovnými pohledy — Śrīmad-bhāgavatam 5.18.16
bāla-līlayā
dětství. — Śrīmad-bhāgavatam 3.2.2
gaja-līlayā
hrající si jako slon — Śrīmad-bhāgavatam 3.13.33
kanduka-līlayā
tím, jak si hrála s míčem — Śrīmad-bhāgavatam 8.12.22
līlayā
zábavy — Śrīmad-bhāgavatam 1.1.17
projevením zábav — Śrīmad-bhāgavatam 1.10.24
zábavami — Śrīmad-bhāgavatam 2.1.9, Śrīmad-bhāgavatam 3.10.11, Śrī caitanya-caritāmṛta Madhya 24.112, Śrī caitanya-caritāmṛta Madhya 24.144, Śrī caitanya-caritāmṛta Madhya 25.156
v podobě zábavy — Śrīmad-bhāgavatam 2.4.12
během zábav — Śrīmad-bhāgavatam 3.2.30
Jeho zábavami — Śrīmad-bhāgavatam 3.7.2
snadno — Śrīmad-bhāgavatam 3.13.32, Śrīmad-bhāgavatam 3.19.11, Śrīmad-bhāgavatam 5.25.13
velice snadno — Śrīmad-bhāgavatam 3.13.47, Śrīmad-bhāgavatam 4.7.46, Śrīmad-bhāgavatam 8.10.56, Śrīmad-bhāgavatam 9.15.22
při Své zábavě — Śrīmad-bhāgavatam 3.14.3
hravě — Śrīmad-bhāgavatam 3.19.9, Śrīmad-bhāgavatam 7.8.29
jako Svoji zábavu. — Śrīmad-bhāgavatam 3.26.4
jen jako zábavu — Śrīmad-bhāgavatam 4.16.22
hrou. — Śrīmad-bhāgavatam 5.9.18
velice snadno. — Śrīmad-bhāgavatam 6.11.9
velice snadno, jako svou zábavu — Śrīmad-bhāgavatam 8.6.38
v zábavě v podobě hry — Śrīmad-bhāgavatam 8.12.18
zcela snadno — Śrīmad-bhāgavatam 10.11.51
určená k zábavám. — Śrīmad-bhāgavatam 10.12.18
īśvara-līlayā
svrchovanou vůlí Pána — Śrīmad-bhāgavatam 6.17.29
sva-līlayā
hravě — Śrīmad-bhāgavatam 7.8.40
svými transcendentálními zábavami. — Śrīmad-bhāgavatam 10.8.52
vikrama-līlayā
zábavy hrdinů — Śrīmad-bhāgavatam 9.24.63-64
uttamaḥ-śloka-līlayā
zábavami Nejvyšší Osobnosti Božství, Uttamaḥśloky — Śrī caitanya-caritāmṛta Madhya 24.47, Śrī caitanya-caritāmṛta Madhya 25.157