Skip to main content

VERSO 2

Sloka 2

Texto

Verš

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.
tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Sinônimos

Synonyma

tasyām — em seu ventre; u ha — na verdade; ātma-jān — filhos; kārtsnyena — inteiramente; anurūpān — exatamente como; ātmanaḥ — ele próprio; pañca — cinco; janayām āsa — gerou; bhūta-ādiḥ iva — como o falso ego; bhūta-sūkṣmāṇi — os cinco objetos sutis da percepção sensorial; su-matim — Sumatim; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — assim.

tasyām — v jejím lůně; u ha — vskutku; ātma-jān — syny; kārtsnyena — zcela; anurūpān — přesně jako; ātmanaḥ — on sám; pañca — pět; janayām āsa — zplodil; bhūta-ādiḥ iva — jako falešné ego; bhūta-sūkṣmāṇi — pět subtilních předmětů smyslového vnímání; su-matim — Sumati; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — takto.

Tradução

Překlad

Assim como o falso ego cria os objetos sensoriais sutis, Mahārāja Bharata criou cinco filhos no ventre de Pañcajanī, sua esposa. Esses filhos se chamavam: Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa e Dhūmraketu.

Tak jako falešné ego vytváří subtilní smyslové předměty, podobně i Mahārāja Bharata zplodil v lůně své manželky Pañcajanī pět synů. Jmenovali se Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa a Dhūmraketu.