Skip to main content

Synonyma

asat-matim
nečisté uvažování (pokládání těla za vlastní já) — Śrīmad-bhāgavatam 8.24.47
žádnou zálibu. — Śrīmad-bhāgavatam 9.4.27
na ati-vyutpanna-matim
králi Rahūgaṇovi, který ve skutečnosti nebyl zkušený — Śrīmad-bhāgavatam 5.10.8
bhrātṛ-matīm
dcera, která má bratra — Śrīmad-bhāgavatam 4.1.2
matim cakāra
soustředil svou mysl — Śrīmad-bhāgavatam 6.1.27
kānti-matīm
zářivý — Śrīmad-bhāgavatam 3.20.39
kṛta-matim
obrácená mysl — Śrīmad-bhāgavatam 3.12.29
matim
touha — Śrīmad-bhāgavatam 1.15.32
soustředění mysli — Śrīmad-bhāgavatam 2.4.1
myšlenka. — Śrīmad-bhāgavatam 3.31.30
inteligenci — Śrīmad-bhāgavatam 4.7.57
v mysli. — Śrīmad-bhāgavatam 4.20.34
vědomí — Śrīmad-bhāgavatam 4.29.46
meditace — Śrīmad-bhāgavatam 5.12.13
postoj — Śrīmad-bhāgavatam 6.2.38
inteligenci. — Śrīmad-bhāgavatam 7.5.13
pozornost — Śrī caitanya-caritāmṛta Madhya 11.118
mysl — Śrī caitanya-caritāmṛta Antya 1.142
su-matim
Sumati — Śrīmad-bhāgavatam 5.7.2
ātma-matim
pojetí vlastního já — Śrīmad-bhāgavatam 5.13.25