Skip to main content

Synonyma

vā api
naprosto — Bg. 8.6
nebo — Bg. 11.41-42, Śrīmad-bhāgavatam 5.19.8
ani — Bg. 15.10, Śrīmad-bhāgavatam 8.15.29, Śrīmad-bhāgavatam 10.11.26
i — Śrīmad-bhāgavatam 8.15.26
api ha vā
jistě — Śrīmad-bhāgavatam 5.9.4
api vā
dokonce — Śrīmad-bhāgavatam 9.11.22
kaḥ vā arthaḥ
jaký zájem — Śrīmad-bhāgavatam 1.5.17
sādhu asādhu vā
ať čestné nebo nečestné — Śrīmad-bhāgavatam 8.9.12
atha vā
nebo — Bg. 6.42, Bg. 10.42, Bg. 11.41-42, Śrīmad-bhāgavatam 4.18.3, Śrī caitanya-caritāmṛta Ādi 2.20, Śrī caitanya-caritāmṛta Madhya 19.199-200, Śrī caitanya-caritāmṛta Madhya 20.163, Śrī caitanya-caritāmṛta Madhya 20.376, Śrī caitanya-caritāmṛta Madhya 23.29
nebo dokonce — Śrī caitanya-caritāmṛta Madhya 15.170
ha vā
jistě — Śrīmad-bhāgavatam 5.1.9, Śrīmad-bhāgavatam 5.1.39, Śrīmad-bhāgavatam 5.4.2
jak bylo — Śrīmad-bhāgavatam 5.6.7
vskutku — Śrīmad-bhāgavatam 5.8.8, Śrīmad-bhāgavatam 5.8.28, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 5.25.3
vā u ha
jistě — Śrīmad-bhāgavatam 5.1.31
u ha vā
jistě — Śrīmad-bhāgavatam 5.2.19
vskutku — Śrīmad-bhāgavatam 5.7.2
āmāra vā haya
kéž mám. — Śrī caitanya-caritāmṛta Antya 14.30
vā iti
buď — Śrīmad-bhāgavatam 1.7.26
kabhu vā udāsa
někdy lhostejnost. — Śrī caitanya-caritāmṛta Madhya 14.148
kaḥ vā
kdo je ten člověk — Śrīmad-bhāgavatam 5.3.14
kdo by mohl — Śrī caitanya-caritāmṛta Ādi 3.27, Śrī caitanya-caritāmṛta Antya 7.15
kaṁ vā
vůbec — Śrī caitanya-caritāmṛta Ādi 3.63
yena kena vā
v jakýchkoliv podmínkách — Śrīmad-bhāgavatam 4.31.19
kim vā
nebo — Śrīmad-bhāgavatam 1.4.31, Śrīmad-bhāgavatam 5.2.7
co říci o — Śrīmad-bhāgavatam 3.7.14
zda — Śrīmad-bhāgavatam 4.4.16
zdali — Śrīmad-bhāgavatam 4.8.64, Śrī caitanya-caritāmṛta Antya 15.51
nebo možná — Śrīmad-bhāgavatam 5.2.15
jaká — Śrīmad-bhāgavatam 5.8.23
nebo je možné — Śrīmad-bhāgavatam 5.8.25
co — Śrīmad-bhāgavatam 9.5.16
nebo něco jiného — Śrīmad-bhāgavatam 10.8.40
kiṁ vā
zda — Śrīmad-bhāgavatam 6.14.58
nebo — Śrī caitanya-caritāmṛta Antya 1.151
yatra kva vā
někde jinde — Śrīmad-bhāgavatam 10.4.12
mātuḥ pituḥ vā
nebo (patří) otci matky (protože někdy matčin otec přijímá vnuka jako adoptivního syna) — Śrīmad-bhāgavatam 10.10.11
na vā
zda je to pravda nebo ne. — Śrīmad-bhāgavatam 10.12.19
na vetti vā
nebo nemusí znát — Śrī caitanya-caritāmṛta Madhya 24.313
parataḥ vā
nebo tím, že naslouchá druhému — Śrīmad-bhāgavatam 1.13.27
pramṛtena vā
nebo ze zaměstnání pramṛtaŚrīmad-bhāgavatam 7.11.18-20