Skip to main content

Synonyma

adhika ha-ila
byla větší. — Śrī caitanya-caritāmṛta Madhya 12.91
aiśvarya ha-ite
než pochopení majestátu — Śrī caitanya-caritāmṛta Antya 7.35
amṛta ha-ite
než nektar — Śrī caitanya-caritāmṛta Antya 6.116
ha-ilā antardhāna
zmizeli. — Śrī caitanya-caritāmṛta Madhya 24.281
antardhāna ha-ilā
zmizel — Śrī caitanya-caritāmṛta Antya 18.38
zmizel. — Śrī caitanya-caritāmṛta Antya 19.86
anusasāra ha
vydal se za — Śrīmad-bhāgavatam 9.2.5-6
aparādha ha-uka
nechť jsou přestupky — Śrī caitanya-caritāmṛta Antya 10.95
apavitra ha-ilā
jsi teď nečistý. — Śrī caitanya-caritāmṛta Ādi 14.74
api ha vā
jistě — Śrīmad-bhāgavatam 5.9.4
kṛta-artha ha-ilāṅa
jsem velmi zavázán — Śrī caitanya-caritāmṛta Madhya 12.62
bhṛtya-vitrāsa-hā asi
jsi tím, kdo přirozeně zahání strach svých služebníků — Śrīmad-bhāgavatam 10.3.28
asthira ha-ilā
byla rozrušená — Śrī caitanya-caritāmṛta Antya 20.45
atha ha
takto (poté, co se Nejvyšší Pán, Osobnost Božství, zjevil) — Śrīmad-bhāgavatam 5.4.1
proto — Śrīmad-bhāgavatam 6.9.39
avajagāma ha
pochopil. — Śrīmad-bhāgavatam 10.13.17
avatīrṇa ha-ibena
sestoupí — Śrī caitanya-caritāmṛta Antya 3.225
babhūva ha
byl. — Śrīmad-bhāgavatam 1.10.2
takovým se stal. — Śrīmad-bhāgavatam 8.22.14
bandhu-hā
vrah synů — Śrīmad-bhāgavatam 1.7.39
kṛṣṇa-bhakta ha-ila
stali se oddanými Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 19.109
uru-bhaya-hā
ten, kdo zažene veškerý strach — Śrīmad-bhāgavatam 2.7.14
ha-ila bhikhārī
stala se žebrákem. — Śrī caitanya-caritāmṛta Antya 14.43
bhrātṛ-hā
vrah mého bratra — Śrīmad-bhāgavatam 6.11.14
vrah bratra — Śrīmad-bhāgavatam 7.5.35
bhrātṛ- hā
Pán Viṣṇu, který zabil bratra — Śrīmad-bhāgavatam 8.19.12
bhāla ha-ila
to je velmi dobré — Śrī caitanya-caritāmṛta Antya 13.103
brahma-hā
kdo zabije brāhmaṇuŚrīmad-bhāgavatam 6.2.9-10
vrah brāhmaṇyŚrīmad-bhāgavatam 6.11.14
ten, kdo zabil brāhmaṇuŚrīmad-bhāgavatam 6.13.8-9
brahma-hā iva
jako vrah brāhmaṇyŚrīmad-bhāgavatam 10.4.16
bāhira ha-ite
navenek — Śrī caitanya-caritāmṛta Madhya 14.120
dostat se ven. — Śrī caitanya-caritāmṛta Antya 19.63
ha-ibena bāhira
bude venku — Śrī caitanya-caritāmṛta Antya 4.11
bākī ha-ila
byl schodek — Śrī caitanya-caritāmṛta Antya 9.19
bātula ha-ila
zbláznil se — Śrī caitanya-caritāmṛta Antya 6.38
ha-ila camatkāra
užasl — Śrī caitanya-caritāmṛta Madhya 18.84
ha-ilā capala
zneklidněl. — Śrī caitanya-caritāmṛta Antya 14.42
cetana ha-ile
když bylo vědomí — Śrī caitanya-caritāmṛta Antya 17.21
cintita ha-ilā
začal přemýšlet. — Śrī caitanya-caritāmṛta Madhya 11.13